SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ निरयावलिकासूत्रे =अंगेन सहितेन एकादशभागिना कूणिकेन राज्ञा साई रथमुशलं तदाख्यं सङ्ग्रामम् उपयातः-उपगतः प्राप्त इत्यर्थः ॥ १३ ॥ ___मूलम्-तएणं तीसे कालीए देवीए अन्नया कयाइ कुटुंबजागरियं जागरमाणीए अयमेयारूवे अज्झथिए जाव समुप्पजित्था-एवं खलु मम पुत्ते कालकुमारे तिहिं दंतिसहस्सेहि जाव ओयाए, से मन्ने कि जइस्सइ ? नो जइस्सइ ? जीविस्सा नो जीविस्सइ ? पराजिणिस्सइ ? णो पराजिणिस्सइ ? काले पं कुमारे णं अहं जीवमाणं पासिज्जा ? ओहयमण जाव झिग्याइ ॥ १४ ॥ छाया-ततः खलु तस्याः काल्या देव्या अन्यदा कदाचित् कुटुम्बजागरिकां जाग्रत्या अयमेतद्रूपः आध्यात्मिकः यावत् समुदपद्यत-एवं खलु मम पुत्रः कालकुमारः त्रिभिAन्तिमहः यावत् उपयातः तन्मन्ये किं जेप्यति ? न जेप्यति ? जीविष्यति ? न जीविष्यति ? पराजेयते ? न पराजेयते ? कालं खल कुमारम् अहं जीवन्तं द्रक्ष्यामि ? अपहतमनःसंकल्पा यावत् ध्यायति॥१४॥ टीका-'तएणं तीसे' इत्यादि । ततः युद्धप्रवर्तनानन्तरम् अन्यदा कदाचित् एकरिमन् दिने कुटुम्बजागरिका:-कुटुम्बः स्वजनवर्गः पोष्यवर्गादिस्तदर्थ जागरिकां-जागरणमिन्द्रियेविपयज्ञानयोग्यावस्थां जाग्रत्याः प्राप्नुवत्याः, तस्याः काल्या देव्याः अयम्=एपः एतद्रूप वक्ष्यमाणलक्षणः आध्यात्मिका आत्मसमयपर तीन २ हजार हाथी-घोडे-रथ आदि, एवं तीन करोड पैदल सेनाको लेकर गरुडव्यहमें, ग्यारहवें अंशके भागी राजा कूणिकके साथ 'स्यमुशल' संग्राम में उपस्थित हुआ ॥ १३ ॥ 'तएणं तीसे' इत्यादि. संग्राम आरम्भ होनेपर इधर एक समय कुटुम्बजागरणा करती हुई काली महारानीके हृदय में वृक्षके अङ्करसमान 'आध्यात्मिक' હાથી ઘેડા શ્વ આદિ અન ત્રણ કરોડ પાયદળ સેનાને લઈને ગરૂડ બૃહમાં અગીયારમા ભાગના ભાગીદાર રાજા કિની સાથે “રથમૂશલ સગ્રામમાં ઉપસ્થિત થયા. (૧૩) 'तएणं तीसे 'त्यादि સંગ્રામના આર ભ થતા એક વખત કુટુંબ-જગરણ કરતી કાલી મહારાણીના હૃદયમાં વૃક્ષના અંકુરની પેઠે “આધ્યાત્મિક અર્થાત્ આત્મવિષયક વિચાર ઉત્પન્ન
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy