SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३३२ निरयावलिकामुत्रे भूतादारिकायै पुरुषमणस्त्रवाहिनीं शिविकामुस्थापयत, उपस्थाप्य० प्रत्यर्पयत ! ततः खलु ते यावत् प्रत्ययन्ति ॥ १ ॥ टीका- 'जडण संने' इत्यादि व्याख्या मृगमा ॥ १ ॥ मूलम् तपणं से सुदंसणे गाहावई भूयं दारियं पहायं जाव विभूसियसरीरं पुरिससहस्सवाहिणिं सीयं दुरूहइ, दुरुहित्ता मित्तनाइ० जाव खेणं रायगिहं नयरं मज्झं मज्झेण जेणेव गुणसिलए चेइए तेणेव उवागए, छत्ताईए तित्थयराइसए पासइ, पासित्ता सीयं ठावे, ठावित्ता भूयं दारियं सीयाओ पच्चोइ । तरणं तं भूयं दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसादाणीए - तेणेव उवगया, तिखुत्तो वंदति नर्मसंति, वंदित्ता नमंसित्ता एवं वयासी एवं खलु देवाप्पिया ! भृया दारिया अम्हं एगा धूया इद्वा०, एस णं देवाप्पिया ! संसारभविग्गा भीया जाव देवाणुप्पियाणं अंतिए मुंडा जाव पवयइ । तं एयं णंदेवाणुप्पिया ! सिस्सिणिभिक्खं दलयामो, पडिच्छंतु णं देवाणुपिया ! सिस्सिणीभिक्खं । अहासुहं देवागुप्पिए । तरणं सा भूया दारिया पासेणं अरहया० एवं वृत्ता समणी हट्टतुडा० उत्तरपुरत्थिमं बुलवाकर दीक्षाकी तैयारी की आज्ञा देते हुए इस प्रकार कहा - हे देवानुप्रियों ! तुम लोग हजार पुरुषोंसे उठायी जानेवाली शिविकाको भृता द्वारिका के लिये तैयार करो और ले आओ। उसके बाद वे लोग शिविकाको सजाकर ले आये ॥ १ ॥ આ પ્રકારે કહ્યુ:--હે દેવાનુપ્રિયે ! તમે લાર્ક હજાર પુરુષાથી ઉપાડાય એવી શિબિકા (પાલખી) ને ભૃતા રિકા માટે તૈયાર કરી અને લઇ આવે ત્યાર પછી તે હાંક તે પાલખીને સાવીને લાવ્યા, (૧),
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy