SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनीटीका वर्ग ३ अ. ३ सोमिल ब्राह्मणवर्णनम् २४५ वेदइ नमसइ, वंदिना नमंसित्ता जामेव दिसिं पाउन्भूए जात्र पडिगए । तणं से सोमिले माहणरिसी तेणं देवेणं एवं वुते समाणे पुवपडिवन्ना पंच अणुवयाइ सयमेव उवसंपजित्ताणं विहर | तणं से सोमिले बहूहिं चउत्थ छट्ठम जाव मासद्धमासखमणेहिं विचित्तेहिं तवोवहाणेहिं अप्पाणं भावेमाणे बहुई वासाई समणोवासगपरियागं पाउणइ, पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं सेइ, सिता तीसं भत्ताई अणसणाए छेदेइ, छेदित्ता तस्स ठाणस्स अणालोइयपडिक्कते विराहियसम्मत्ते कालमासे कालं किच्चा सुक्कवडिस विमाणे उववायसभाए देवसयणिजंसि जावतोगाहणाए सुकमहग्गहत्ताए उववन्ने । तणं से सुके महग्गए अहुणोववन्ने समाणे जाव भासा - मणपज्जत्तीए० । एवं खलु गोयमा ! सुक्केणं महग्गहेणं सा दिवा जाव अभिसमन्नागया, एगं पलिओवमं ठिई । सुक्के णं भंते ! महग्गहे तओ देवलगाओ आउक्खणं ३ कहिं गच्छिहिह ? २ गोयमा ! महाविदेहे वासे सिज्झिहिइ ५ । एवं खलु जंबू ! समणेणं निक्खेवओ ॥ ७ ॥ C ॥ तइयं अज्झयणं समत्तं ॥ ३ ॥ छाया - ततः खलु तस्य सोमिल ब्राह्मणऋषेः पूर्वरात्रापररात्रकालसमये एको देवोऽन्तिकं प्रादर्भूतः । ततः खलु स देवः सोमिलं ब्राह्मणमेवमवादीत्हे भो सोमिलब्राह्मण ! शृव॑जित ! दुष्प्रवजितं ते । ततः खलु स सोमिलस्तस्य देवस्य द्वितीयमपि तृतीयमपि एतमर्थ नो आद्रियते नो परिजानाति
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy