SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १७२ निरयावलिकास्त्रे ततः खलु ते द्वयोरपि राजोरनीके सनद्ध-यावद्-गृहीतायुधपहरणे मङ्गतिकैः फलकैः' निष्कासितैरमिमिः' अंशगतैस्तुणैः, मजीवधनुर्मिः, समुत्क्षिप्तैः गरैः, समुल्लालिताभिः डावाभिः, अवसारिनाभिः उरुघण्टाभिः, क्षिमतरेण वाद्यमानेन महता उत्कृष्टसिहनादवोलकलकलरवेणं समुद्ररवभूतमिव कुर्वाणे सर्व या यावद् रवेण हयगता हयगतैः, गजगता गजगतः, स्थगता स्थगतैः, पदातिकाः पदातिकैः, अन्योन्यैः सार्द्ध संप्रलग्नाश्चाऽप्यभूवन् । ततः खल ते द्वयोरपि राज्ञोरनी के निजकस्वामिशासनानुरक्ते महान्तं जनक्षयं जनवधं जनप्रमर्द जनसंवर्तकल्पं नृत्यत्ववन्धवारभीमं मधिरकर्दम कुर्वाणे अन्योऽन्येन साई युध्येते । ततः खलु म कालः कुमारस्त्रिभिर्दन्तिमहम्रर्यावन्मनुष्यकोटिभिर्गरुडव्यूहेन एकादशेन स्कन्धेन क्रूणिकरथमुशलं संग्राम मंग्रामयन हनमथितयथा भगवता काल्यै देव्यै परिकथितं यावजीविताद् व्यपरोपितः। - तदेतत् ग्वलु गौतम ! कालः कुमार ईदृशैरारम्मै विद् ईशन अ. शुभकृतकर्मप्रारभारेण कालमासे कालं कृत्वा चतुर्थी, पङ्कप्रभाया पृथिव्यां हे. मामे नरके नैरयिकतयोपपन्नः ।। ____कालः खलु भदन्त ! कुमारश्चतुर्थ्याः पृथिव्या अनन्तरमुद्वयं कुत्र गमिप्यति ? कुत्रोत्पत्स्यने ? गौतम ! महाविटेहे वर्षे यानि कुलानि भवन्ति आढयानि यथा दृढपतिज्ञो यावत् सेत्स्यति भोत्स्यते यावद् अन्तं करिष्यति । तदेवं ग्खलु जम्बू:'! श्रमणेन भगवता यावत्संप्राप्नेन निरयावलिकानां प्रथमाध्ययनम्यायमर्थ : प्रज्ञप्त: । इति ब्रवीमि ॥ ४५ ॥ ॥ प्रथममध्ययनं समाप्तम् ॥१॥ 'तएणं से ऋणिए ' इत्यादि उसके याद वह कूणिक नेतीस २ हजार हाथी, घोडे, और रथ तथा तेतीस करोड (उस समयकी एक संख्या) सैनिकोंका गरूडव्यूह बनाया और गरुडव्यूहके साथ रणभूमिमें रथमुशल संग्राम करनेके लिए आया । 'तएणं कूणिए' त्या ત્યાર પછી તે કૃણિકે તેત્રીસ હજાર હાથી, ઘેડા અને રથ તથા તેત્રીસ કરોડ (તે સમયની એક સંખ્યા) સનિકને ગરૂડધૂહ બનાવ્યું અને ગરૂડબૃહ સાથે રણભૂમિમા રથમુશલ સગ્રામ કરવા માટે આવ્યા
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy