SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १७.' निरयावलिकास्त्रे ततः खलु नौ द्वावपि राजानौ रणभूमि सज्जयतः, सज्जयित्वा रणभूमि यातः ॥ ४३ ॥ टीका-'तएणं से चेडए, इत्यादि-नवमल्लकिनः काशीदेशस्थगणराजाः, नवलेच्छकिनः कोशलदेशस्थगणराजाः, नान् । युक्तम् योग्यमिति, प्राप्तम्= अधिकारोचितं, गजमदृशम् राजवंशीयानुरूपं यत्स्यन्निश्चयेन । प्रतिपालयन्प्रतीक्षमाणः । शेषं मुगमम् ॥ ४४ ॥ मूलम्-तएणं से कूणिए तेत्तीसाए दंतिसहस्सेहिं जाव मणुस्सकोंडीहि गरुलवूहं रइए, रइत्ता गरुलवूहेणं संगामं उवायाए। तएणं से चेडए राया सत्तावन्नाए दंतिसहस्सेहि जाव सत्तावन्नाए मणुस्सकोडोहिं सगडवूहं रएइ, रइत्ता सगडचूहेणं रहमुसलं संगामं उवायाए । तएणं ते दोण्ह वि राईणं अणीया सन्नद्ध जाव गहियाउहपहरणा मंगतिएहिं फलएहिं निकट्टाहिं असीहि, अंसगएहिं तोणेहि, सजीवेहिं धर्हि, समुक्खित्तेहिं संरेहि, समुल्लालिताहिं डावाहि, ओसारियाहिं उरुघंटाहि, छिप्पतूरेणं वजमाणेणं, महया उक्किटुसीहनायबोलकलकलरवेणं समुद्दरवभूयं पिव करेमाणा सविडीए जाव रवेणं हयगया हयगएहिं, गयगया गयगएहिं, रहगया रहगएहि, ___उसके बाद वह कृणिक राजा भी उसी तरह वहा आया जहाँ देशका अंतिम भाग था। और महाराजा चेटकके शिविरसे एक योजन दूर अपना शिविर बनवाया । उसके बाद उन दोनों राजाओंने रणभूमिको सज्जित की और लडाईके लिए यहाँ आये। ।। ४४ ॥ ત્યાર પછી તે કૃણિક રાજા પણ તેજ રીતે ત્યાં આવ્યા કે જ્યાં દેશના પ્રદેશને અંતિમ છેડે હતું, અને મહારાજા ચેટકની છાવણીથી એક જન છેટે પિતાની છાવણી નખાવી - ત્યાર પછી તે બેઉ રાજાઓએ રણભૂમિ સજિત કરી અને યુદ્ધ કરવા ત્યા माव्या (४४)
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy