________________
सुन्दरबोधिनी टीका अ. १ भेणिकराजमरणादिवर्णनम्
૨૨૪
बहुपडिपुन्नाणं ममं अयमेयारूवे दोहले पाउ भूएं-धन्नाओ णं ताओं अम्मयाओ जाव अंगपडिचारियाओ निरवसेसं भाणियव्वं जाव जाहे वि य णं तुमं वेयणाए अभिभूए महया जाव तुसिणीए संचिट्ठसि एवं खलु तव पुत्ता ! सेणिए राया अचंतनेहाणुरागते ।
तरणं से कूणिए राया चेल्लणाए देवीए अंतिए एयमटुं सोच्चा निसम्म चल्लणं देविं एवं वयासी दुहु णं अम्मो ! मए कयं, सेणियं रायं पिये देवयं गुरुजणगं अचंतनेहाणुरागरतं निलयबंधणं करतेणं, तं गच्छामि णं सेणियस्स रन्नो यमेव नियाणि छिंदामि तिकट्टु परसुहत्थगए जेणेव चारगसाला तेणेव पहारेत्थ गमणाए ।
तणं सेणिए राया कणियं कुमारं परसुहत्थगयं एज्जमाणं पासइ, पासित्ता एवं वयासी-एसणं कूणिए कुमारे अपत्थियपत्थिए जाव सिरिहिरिपरिवजिए परसुहत्थगए इह हव्वमागच्छइ । तं न नज्जइ णं ममं केणइ कुमारेणं मारिस्सइ त्तिकहु भीए जाब संजाय भए तालपुडगं विसं आसगंसि पक्खिवइ ।
तण से सेणिए गया तालपुडगविसे आसरांसि पक्खित्ते समाणे मुहुत्तंतरेणं परिणममाणंसि निप्पाणे निच्चि जीववि प्पजढे ओइन्ने । तरणं से कूणिए कुमारे जेणेव चारगसाला तेणेव उवागयं, सेणियं रायं निप्पाणं निञ्चिदं जीवविप्पजढं ओनं पास, पासित्ता, महया पिइसोएणं अप्फुण्णे समाणे परसुनियते विव चंपगवरपायवे वसत्ति धरणियलंसि सव्वंगेहिं संनिवडिए ।
तपणं से कूणिए कुमारे मुहुत्तंतरेण आसत्थे समाणे रोयमाणे, कंदमाणे, सोयमाणे, विलवमाणे, एवं वयासी अहो
૧૬