SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० १ सू०५ मृषावादरूप द्वितीय अधर्महारनिरूपणम् २९ सयमोsसयम . सावधानुष्ठानम् १४ । ' रुडगमण ' टमर्दन - कटकेन सैन्येन किलिञ्जेन ना आक्रम्य मर्द्दनं, प्राणनधकारणत्यादोपचारिक माणाधे कटकमद्दन व्यवहारः १५ । 'त्रोरमण' व्युपरमण नीरस्य माणतो नियोजीकरणम् १६ | 'पर भनसकामकारओ' परभासक्रम कारक नरस निगोवादि चतुर्गतिससार पुनः पुन परिभ्रमण हेतुत्वात् १७ | 'दुग्गडप्पबाओ' दुर्गतिमपात - दुर्गत नरकादि दुष्टगती प्रपातयतीति दुर्गविप्रपात' = नरकनिगोदादि कुगति दानः १८ | 'पाय' पापकोपञ्च=पाप कोपयति यति इति पापकोष, मकल्पापोत्पादकत्वाद, यहा - पापस्य कोपकार्यत्यात्पापकोपः क्रोधस्वरूप इत्यर्थ. १९, 'पावलोभो य' पापलोभव-पाप लुभ्यति=धातुनामनेकार्थत्वात् सत्यिति यस्मात् स पापलोभः= पापागमनहारलक्षणः २० | 'उविच्छेजो' विच्छेदः - उवि =शरीर वस्य छेदः = कर्तनमिति छनिच्छेद =शरीरर्तनम् । यद्वा-शरीरायाच्छेदनम् २१ । 'जीनितकरणी' जीवितान्तकरण = प्राणोच्छेदकर २२ । 'भयकरो = भयदा यकः २३ | 'अणकरी' मुणकर ऋण अनेके पपि भवेषु नानानि दुखभोगेरपि दुरपनेयस्वरूप करोतीति ऋणकरः २४ । 'उज्जो' वर्ज्य = त्याज्यः । अथना वज्रमित्र गुरुत्वात्, तत्कारि प्राणिनामनःपातकत्वाद् वा पत्रम् २५ ।' परितावण अण्हओ' परितापनाश्रवः = परितापनारूप आखनः । भा भव सन्तापकत्वात् २६, 'विणासो ' विनाशः - माणनि वमनरूप' २७ । 'निज्जवणो' निर्यापना=निर्यापयति= निर्गमयति प्राणिन - प्राणानिति निर्यापना=पागनिस्तारणम् २८ । 'लुपणा ' लोपना - प्राणिप्राणविगमनम् २९ । 'गुणाण निराहणा' गुणाना निराधना=श्रुत 1 कमर्दन १५, (वोरमण) व्युपरमण१६, ( पर भवमकामकारओ) पराभवसक्रमकारक १७, (दुग्गटप्पवाओ) दुर्गतिप्रपात १८, (पावकोयो) पापकोप १९, (पावलो मो) पापलो २०, (उविच्छेओ) शरीरका नाश२१, (जीवियत करणो ) जीवितान्तकरण २२, (भयकरो) मयकर २३, (अणकरो) कुणकर २४, (बज्जो) वर्ज्य २५, (परितापण अण्टओ) परितापनाश्रय२६, (विणासो) विनाश२७, (निज्जवणो) निर्यापना२८, (लुपणा) लोपना२९, (गुणाण विराणा ) भर्हन, (१६) "वोरमण" व्युपरम५, (१७) “ परभवस कामकारओ " पराभव सभन२०, (१८) ' दुग्गइप्पनाओ" हुर्गति प्रभात, (१८) ' पानकोनो” पायअय, (२०) पापलोभो " पायझोल, (२१) "हनिच्छेओ" छवि, (२२) " जीवि यतक्रणो” लवितान्तऽ२, (२३) ' भयकरो " लय २, (२४) "अणकरो” गुडर, (२५) " वज्जो " वर्थ, (२६) " परितावण अण्हओ " परितापनाश्रव, (२७) “विणासो ' विनाग, (२८) "निज्जवणे।” निर्यापना, (२) “लुपणा " सोचना, "
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy