SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ २८ प्रश्नग्याकरणस्त्रे शरीरादितिर । 'अवीसभो' अविश्रम्भ:-अविश्वास-प्राणामकारकेपु जीवानां विश्वासो नैव भवति इति हिसाया अविश्रम्भकारणत्वादवियम्भव्यवहारः३, 'हिंसविहिंसा' हिंस्यविहिंसा हिंस्याना- जीयाना पिहिंसा प्राणवियोगः अजीवाना हिंसाया अभावात् 'हिंस्याना' मितिकथितम् ४ । ननु अरूपिणः हिसेव न सम्भ वति इति हिंसविहिंसेत्युक्तारपि फिमायातमितिचेन्न स्वस्पत एक प्राणतियोग रूपहिंसायागृह्यमाणत्वात् । उक्तञ्च " पञ्चेन्द्रियाणि निविध चल•च उन्झासनिन्छ्वासमधान्यदायुः। माणादशैते भगवद्भिरुक्तास्तेपा वियोजीकरण तु हिंसा ॥१॥" 'तहा अकिच्च च' तथा अकृत्य च-तया तेनप्रकारेण अकृत्यम्-अकरणीय भग वता निपिद्धत्वात् ५। 'घायणा य' घातना च-हनन ६ । 'मारणा य' मारणा च माणपीडनम् 91 'वणा' हननम् ८ । 'उद्दवणा' उपद्रवणम् ९, 'निवायणा' निपातना-यस्य यावन्त प्राणाः सन्ति तस्य तेभ्यः निपातनदूरीकरणम् , यद्वा'तिवायणा' इति पाठे विपातना-त्रयाणा मनोपकायाना पातना="वसना १०, 'आरभसमारभो' आरभ्यन्ते विनाश्यन्ते इति आरम्भाप्राणिनः तेपासमारम्भ परिताप -"परितावकरो भवे समारभो" इति वचनात् । जारम्भो वा कृप्यादि व्यापारः तेन समारम्भा आणिपीडनम् ११ । 'आउयकम्मस्सुवदवो मेयनिठवण गालणा य सवगसखेवोत्ति' आयुःकर्मण उपद्रनः भेद निष्ठापन गालना व सप्रवर्तक' सक्षेप , आयु. कर्मण उपद्रा समुच्छेदः, भेद-विनाश , निष्ठापन समापनम् , गालना=निस्सारणम् । सवतेफ -सर्वपलसामर्थ्यादीना सकोचनम् , सक्षेपः-अभावकरणम् १२। 'मच्चू' मृत्युः भरणम् १३, 'असजमो' असयम -न (अवीसभो) अविश्रभ३, (हिंसविहिंसा) हिस्थविहिंसाध, तथा (अकिच) अकृत्य५, (घायणा) घानना६, (मारणा) मारण७, (वाहणा) हनन८, (उद्दवणा) उपद्रवणा९, (निवायणा) निपातना१०, (आरभममारभो) आरभ समारभ ११, (आउयकम्मस्सुवद्दयो भेयणिवणगालणा य सवट्टग सखेवो) आयुकर्म का उपद्रव, भेद, निठापन, गालना, मप्रवर्तक, सक्षेप१२, (मच्चू) मृत्यु१३, (असजमो) असजम१४, ( कडगमद्दण) "अवीसभो" भविशम, (४) " हिंसविहिंसा" डिंभ्यविडिंसा, (५) “ अकिच" सत्य, (6) “घायणा" धातना, (७) “मारणा" भा२१, (८) “वाहणा"नन, (e) "उवणा" 6p, (१०)" निकायणा" निपातना, (११) "आरभसमा भो" मालसमारल, (१२) " आउयकम्मरसुबहवो भेयणिवणगालणा य सबट्रगसखेघो" मायुभनी पद्रव, सेह, नियन, शासना, मप्रवत्त, सक्षेप, (१३) “मच्चू" मृत्यु, (१४) "असजमो" मस-म, (१५) 'कडगमद्दण"४४४
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy