SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ प्रश्नध्याकरण दुबालस-घउदस-सोलस-गद्धमास-मास-दीमास-तिमाम-चउमाम- पचमास छम्मासमत्तिएहि एप द्वादशचतुर्दश पोदशामाम मासहिमामनिमासचतुर्मामपत्र मासपण्मासभक्ति द्वादशादि पण्मासान्तभक्ततपश्चरणयुक्त, तथा-'उम्वि तचरएहि' उत्क्षिप्तचरकै उरिक्षत-गृहस्थन स्वप्रयोजनाय पापानाधृतमन्य पात्रास्थापितमेपानादिक चरन्ति अभिग्रहरिशपात्तपणाय गउन्तीति उत्ति प्तचरकास्तैः दायकेन पूर्वमेवपाकभाजनादुद्धृतस्य गोपरित्यर्थः, तथा 'निक्ली तचरएहिं ' निक्षिप्तचरकैः-निक्षिप्त-गृहस्थन स्वार्थ पारपानामृत्यान्यपात्रे स्थापितमन्नादिक चरन्ति-तथाविधाभिग्रहवशात्तपणाय गन्छन्तोति निक्षिप्त घरकास्तै पारुपात्रोघृतान्यपात्रस्थापिताहारग्रहणाभिग्रहयद्धिरित्यर्थः । तथा'अतचरएदि ' अन्तचरकै =अन्त नीरम तक्रमिश्रित पर्युपित च पल्लवणकाधन्न चरन्ति-गवेपयन्ति, ये ते तथा तैस्तथोक्तः अन्ताहारग्रहणाभिग्रहादिरित्यर्थे । तथा-' पतचरएहि ' प्रान्तवरकै प्रान्त-पुराणकुलत्यालयकाद्यन्न चरन्तिगवेपयन्ति ये ते तथा तेस्तथोक्तमान्ताहारग्रहणामिग्रहरद्धिरित्ययः । तथा'लूहचरएहि रक्षचरकै रूक्षभोजनग्रहणाभिग्रहादिः, तथा- समुदाणचरएहि' समुदानचरकैः उच्चावचकुलेषु सामान्यरूपेण भिक्षाग्रहणशीलैः, तथा-'अण्णगि लाइएहिं ' अन्नग्लायकैः-अन्नेन अभि यह विशेपात् पर्युपितानभोजनेन वाय क ग्लानिमापन कृश इत्यर्थस्तैः। तथा-'मोणचरएहि ' मौनचरको मौनमौनव्रत तेन चरन्ति ये ते मोनातका , तथाविधाभिग्रहयशाद् भिक्षाविशुद्धिप्रश्नाके करने वाले हैं, इसी तरह द्वादश-पाथ उपवास, चतुर्दश-छह उप वास, षोडश-सात उपवास, एव आर्द्धमास, मास, हिमास, त्रिमास, चतुर्मास,पञ्चमास, पण्मासभक्तिक-छ महीने के उपवास करनेवाले हैं उनके द्वारा यह सेवित हुई है, तथा (उरिखत्तचरएहिं, एव निक्खिचरएहिं, अतचरएहिं, पतचरएहिं, लूहचरएहिं, समुदाणिचरएहिं, अण्णगि लाइणहिं, मोणचरणहिं) उक्षिप्तचरक है, निक्षिप्तचरक, अतचरक है, प्रान्त चरक हैं, रूक्षचरक है, समुदानचरक हैं, अन्नग्लायक है, मौनचरक हैं। सभास, भास, मे मास, Y मास, २ भास, पाय मास, मन षण्मा सभक्तिक-छ भासन Stस ४२नारा द्वारा ते सेवायेद छ तथा 'उक्खित्त चरएहिं, एव निक्सितचरएहिं, अतचरएहि, पतपरएहिं, लूहचरएईि, समुदायचर एहि, अण्णगिलाएहिं, मोणारएहिं " रे तय२४ छ, विक्षिप्तय२४ छ, જે અતચરક છે, ને પ્રાન્તચરક છે, જે રૂલચરક છે, જે સમુદાનચરક છે, જે मनसाय छ, भौन-२४ छ तेसाना बारा ते पाये छ तथा "सस
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy