________________
सुदर्शिनीटीका अ०५ सूत्र ४ अहिंसाप्राप्तमहापुरुपनिरूपणम् स्वयमेवामुक्त नक्षीयते ते अक्षीणमहानसा उन्यन्ते । तथा 'चारणेहि चारणैःचरण-गमन तम्रियते येपा ते चारणा' चरणमिहरिशिष्टमाकाशगमनागमनगृह्यते, ते द्विविधा. विद्याचारणा जड्याचारणाश्च, तत्र-विद्यारलेन समुप्तनाफाश गमनागमनलब्धिमन्तो विद्याचारणा । इय लधिनिरन्तरपष्ठपष्ठतपश्चरण कर्तुर्जायते। तथा ये मुनयश्चारित्रतपोपिशेपमभावेण जयोपरि हस्तस्थापनमात्रेण गगनगमनागमनलब्धिसपना भवन्ति ते जड्याचारणा उच्यन्ते । इय लब्धिनिरन्तराष्ट्रमाष्टमतपश्चरणकर्तुर्जायते । तत्र-विद्याचारणा जम्बूद्वीपापेक्षयाऽटम नन्दीश्वरनामद्वीप जड्याचारणाश्च त्रयोदश रुचकवरद्वीप गन्तु समर्थाः । विद्याचारणा प्रथमोसातेन मानुपोत्तर पर्वत गच्छन्ति, द्वितीयेनोत्पातेन नन्दीधरम् , प्रतिनिवर्तमान एकेनेवोत्पातेन स्वस्थानमागच्छन्ति । तथा-मेर गच्छन्तः प्रयमेनोत्पातेन नन्दनबन गछन्ति, द्वितीयेनोत्पातेन पण्डकवनम् , ततः प्रतिनिवर्तमाना एकेनोत्पातेन स्वस्थानमागच्छन्ति । जड्याचारणा हि एकेनोप्तातेन जम्मृद्वीपापेक्षया त्रयोदशरुचकारद्वीप गच्छन्ति । प्रतिनिवर्तमाना एकेनोत्पादेन न दीश्वरमायान्ति द्विती येन स्वस्थानम् । यदि पुनमशिखर जिगमिपरस्तदा प्रयमेनोत्पातेन पण्डकवनमधिरोहन्ति । प्रतिनिवर्तमानाश्च एकेनोत्पातेन नन्दनवनमागच्छन्ति, द्वितीयेन स्वस्थानम् । तथा 'विज्जाइरेहिँ ' विद्याधरै , रोहिणीप्रज्ञप्त्यादिविद्याधारकै तथा 'चउत्थभत्तिएहिं ' चतुर्थभक्तिकैः एकोपवासकारकै, 'छ?भत्तिएहि । पष्टभक्तिः , उपवासद्वयकारकैः, ' अहमभनिए' अष्टमभक्तिकैः उपवासत्रयकारकै', तथा-' दसमभत्तिएहिं ' दशमभक्तिकै उपवासचतुष्टयकारकैः, ' एवं णेहिविज्जाहरेहिं) चारणद्धिधारी हैं, रोहिणीप्रजप्त आदि विद्या के धारी हैं उनके द्वारा सेवित हुई है । तथा (चउत्थभत्तिहिं, छट्ठभत्तिएहिं,अट्ठमभत्तिपहिं दसमभत्तिएहि रायवालस चउदस मोलस-अद्धमास मास -दोमास तिमास-चउमास-पचमास-छम्मास भत्तिएहिं) चतुर्थभक्तिक -जो एक उपवास करने वाले है, पष्ठिभक्तिक-दो उपवास के करने वाले है, अहम भक्तिक-तीन उपवास करने वाले हैं, दसभक्तिक-चार उपवास डिप्रशस्ति माह विधाना पा२४ । २ सेवायेद छ, तथा “ चउत्थम त्तिएहि, छट्ठभत्तएहिं, अट्ठमभत्तिएहिं, दसमभत्ति हिं एन दुवालस-चउन्स-सोलस -अद्धमास-मास-दोमास-तिमास-चउमास-पचमास-सम्मास भत्तिएहिं" यतुर्थભક્તિ-જે એક ઉપવાસ કરનાર છે, ષષ્ઠભક્તિક-જે બે ઉપવાસ કરનાર છે, અઠ્ઠમભક્તિક-ત્રણ ઉપવાસ કરનારા, દસમભક્તિક-ચાર ઉપવાસ કરનારા, એજ પ્રમાણે કાદરી–પાચ ઉપવાસ, ચતુર્દશ-છ ઉપવાસ, પડશ-સાત ઉપવાસ, અને