________________
प्रश्न याकरण पुनरप्यदत्तादायिनः कीदृशाः सन्तः किं फल प्राप्नुवन्तीत्याह-'जाति' इत्यादि
मूलम्-जहि जहिं आउयं निबंधति पावकम्मकारी बंध. वजणसयणमित्तपरिवजिया अणिहा भवंति अणादेजा दु. विणोया कुट्ठाणासण कुसेजा कुभोयणा असुइणो कुसघयणकुप्पमाणा कुसठियाकुरूवा वहुकोहमाणमायालोभा बहुमोहाधम्मसण्णसम्मत्तपन्भट्टा दारिदोवदवाभिभूया निच्चं पर कम्मकारिणो जीवणत्थरहिया किविणा परपिंडतकगादुक्खलद्धाहारा अरसविरसतुच्छकयकुक्खिपूरापरस्सपेच्छंता रि• द्धिसकारभोयणविसेससमुदयविहि निदता अप्पयंकयं त च परिवयता । इह य पुरेकडाई कम्माइ पावगाइ विमणसो सोएणु डज्झमाणा परिभूया हुति सत्तपरिवजिया य छोभा सिप्पकलासमयसत्थपरिवज्जिया जहाजायपसुभूया अचियत्ता निच्च नीयकम्मोवजीविणो लोयकुच्छणिज्जा मोहमणोरहा निरासबहुला आसापासपडिवद्धपाणाअत्थोप्पायण । कामसोक्खे य लोयसारेहुति अफलवतगा य सुटुअवि उज्जमता तदिवसुज्जुत्तकम्मकयदुक्खसठवियसिथपिडसचयपराखीणव्वसारा णिच्चं धणधण्णकोसपरिभोगविवज्जिया रहियकामभोगपरिभोगसव्वसोक्खा परसिरि भोगोव भोगनिस्साणमग्गणपरायणा वरागा अकामिकाए विणियति दुक्ख, वसुह वणिव्वुइं उवलभति अच्चतविउल दुक्खसयसपलित्ता परस्स व्वेहि जे अविरया ॥सू० २०॥