SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका ग०३०१७ अदत्तादायिन यत्फल प्राप्नुवन्ति तमिरूपणम् ३४७ पुनरप्यदत्तादायिनो यथाफलमाप्नुवन्ति तदाह - ' के ' इत्यादि । मूलम् - केइ उल विज्जति रुम्खसालेहि कल्लुणाइ विलवमाणा । अवरे उरंगधणि य वद्धा पव्त्रयकडगा पमुच्चंते दूरपातवहुविसमपत्थरसहा । अण्णे य गयचलणमिलण निम्मदिया करिति । पावकारी अट्ठारस खंडिया य कीरंति मुंडपरसुहि । केइ उक्त्तिकण्णोहनासा उप्पाडियनयण दसण वसणाजिभिदिय चिया छिण्णकण्णसिरा पणिज्जति । छिजंतिय असिणा निव्विसया छिण्णहत्वपाया य पमुच्चति।जाव जीववंधणाय कीरंति । केइ परदव्वहरणलुद्धा कारग्गलनियल --जुयलरुद्धा चारगालये हयसारा सयणविप्पमुक्का मित्तजण निरक्किया निरासा बहुजण धिक्कारसद्दलज्जाइया अलजा अणुवद्ध खुहापरद्धा सीउण्ह तहवेयणदुघट्टघट्टिया विवण्णमुहविच्छवियाविहलमालिण दुव्चला किलता कासता वाहिया य आमाभिभूयगत्ता परूढ नहके समं सुरोमा मलमुत्तम्पि नियगम्मि खुत्ता तत्थेव मया अकामना वधिऊण पाएसु कहिया खाइयाए छूढा, तत्थ य विग - सुणय- सियाल - कोलमज्जार-बद सडासतुङपक्खिगणविविहमुहस्य - वित्तगत्ता कयविहगा । केई किमिजाय कुहिय देहा अणि वयहि सप्पमाणा सुटुकयं ज मओ ति पात्रो तुट्टेण जणेण हयमाणा लज्जावणगा य हुति सयणस्स विय दीहकाल || सू० १७ ॥ - टीका - केइ ' केचित् - अदत्तादायिनः महाकष्टानुभवनेन ' कलुणाइ विळवमाणा' करुणानि वचनानि विलपन्तः 'रुक्खसालेहिं' वृक्षशाखासु 'उल्ल विज्जति ' उल्लम्व्यन्ते=रज्ज्वादिभिगर्लान्यनेन वृक्षशाखासु आरोप्यन्ते इत्यर्थः । ' अरे, अपरे केचनाऽदत्तादायिनः ' चउरगधणियवद्धा ' चतुरङ्गधणियवद्धा. = चतुर
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy