SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ सुदशिनीटीफा अ० ३ सू० ५ परधनलुब्धनृपस्वरूपवर्णनम् २८१ र्धारिणः तैः कराश्चिताः कराकृष्टा ये सुनिशिता =अनितीक्ष्णा शरा माणास्तेपा यो वर्षः अर्पण स वृद्धकरफमुञ्चद् घनचण्डवेगधारानिपात इस यत्र, स तथा, यथा मेघस्य मचण्डवेगयुक्तः स्थूलोपलधारानिपातो भवति तद्वत् शरवर्पण यत्रेत्यर्थः तस्य मार्गद्वारभूतस्तस्मिन् सग्रामे पुनः कीदृशे ? इत्याह-'अणेगवणुमडलग्गसधियउच्छलियसत्तिकणगवामकरगहियसेडगनिम्मलनिविट्ठखग्गपहरतकुत तोमरचझगयापरसुमुसलल्गलमुललउडभिडिपालसबलपहिमचम्मेटघणमोहिमोगरवरफलिहजतपत्थरोहणतोणकुवेणीपीढाकलिए' तत्र 'अणेगवणुमडलग्ग' अनेकथनुमण्डलायाः = अनेकानि धनूपि मण्डलामानि = खड्गविशेषाश्च वथा 'सधियउन्डलियसत्तिरणग' सन्धितोच्चलितशक्तिकनकाः = सन्धिताःसन्धानीकृताः सज्जीकृता इत्यर्थः उन्उलिता:-उगताश्च शक्तया गबविशेषा कनका बाणाश्च तथा 'नामकरगहियखेडगनिम्मलनिकिट्ठग्वग्ग' वामकरगृहीत खेटानिमलनिकृष्टरमद्गा-तन वामकरे गृहीतानि मेटकानि = परमहारमतिरोधक शस्त्राणि 'ढाल ' इति प्रसिद्धानि निर्मला उज्ज्वलीकृता तीक्ष्णीकृता खद्गाः द्वारा जहां पर ( करचियसुनिसियसरवरिस ) अति तीक्ष्ण वाणों की वर्षा मेघों के द्वारा ( वडकरकमुयतघणचडवेगधारानिवायमग्गे ) प्रचण्डवेगवाली स्थूल ओलों की वर्षा जैसी की जाती है । तथा जो सग्राम ( अणेगधणुमडलग) अनेक धनुपो से एव मडलामो-तलवार विशेषो से (सधियउच्छलियसत्ति) सज्जीकृत उच्चलित शक्तियों से-इस नाम के शस्त्र विशेषों से, ( कणग) कनकों से-याणो से ( वामकर गयि खेडग ) वामकर में गृहीत ढालों से, ( निम्मलनिकिट्ठखग्ग ) तीदणीकृत खड्गों से, (पहरत ) प्रहार करनेमे व्याप्रियमाण ऐसे (कुत) यसुनिसियसरवरिस" अतिशय ती माणानी वृष्टि पायो वा " बढकरकम यतघणचडवेगधारानिवायमगे" प्रयवेवार भाटा ४२सनी वृष्टिनी म उराय छ तथा साम "अणेगवणुमडलग्ग मन धनुषाथी भने म साथी (तदापारथीविशेषो )थी " सघिय-उच्छलिय सत्ति " Here ४२ सित पतियोथी ( . नामना शव विशेषोथी) “कणग" नाथी थी, " वामकरगरिय सेडग" ७॥ डायमा गोल ढासाथी, " निम्मल निचिट्ठखग्ग " तीक्ष्ण नावेस २पामा १५रात" कुत" लालान्याथी " तोमर"
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy