SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाप्यावधिः उ० २० सू० ३५ ३९ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधिः ४५३ छाया-चातुर्मासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा मासिकं परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्तं तेण परं द्वयों मासः ॥ सू० ३४॥ सूत्रम्-तेमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारहाण पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअट्ठं सहे सकारणं अहीणमइरित्तं तेण परं दिवड्ढो मासो॥ सू० ३५॥ छाया- त्रैमासिकं परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिकं परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्तं तेन पर द्वयों मासः ॥ सू० ३५॥ सूत्रम्-दोमासियं परिहारहाणं पट्टविए अणगारे अंतरा मासियं परिहारहाण पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअहें सहेउं सकारणं अहीणमइरितं तेण परं दिवड्ढो मासो ॥ सू० ३६॥ छाया-द्वैमासिक परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा मासिकं परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सका. रणम् अहीनमतिरिक्त तेन परं द्वयों मासः ॥ स०३६॥ सूत्रम्-मासियं परिहारहाणं पट्टविए अणगारे अंतरा मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअहें सहे सकारणं अहीणमइरित्तं तेण परं दिवड्डो मासो ॥ मू० ३७॥ छाया-मासिकं परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्त तेन परं द्वयों मासः॥ सू० ३७॥ चू- पूर्व पाण्मासिकपरिहारस्थाने प्रस्थापितस्य तन्मध्ये मासिकपरिहारस्थानप्रतिसेवनायां पाक्षिकी आरोपणा तेन द्वयों मासः प्रायश्चित्तत्वेन भवतीत्युक्तं तथैव पाञ्चमासिकचातुर्मासिक-त्रैमासिक-द्वैमासिक-मासिक-परिहारस्थानप्रस्थापितानगारस्यापि तन्मध्ये मासिकपरिहारस्थानप्रतिसेवनायां पाक्षिकी भारोपणा भवति तेन परं द्वय| मासः प्रायश्चित्तस्य भवतीति
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy