________________
निशीथसूत्र
छाया - यो भिक्षुटुशोऽपि मासिकं चा बहुशोऽपि सातिरेकमासिकं या बहुशोऽपि द्वैमासिकं वा यशोऽपि लातिरेकडैमासिकं वा बहुशोऽपि त्रैमासिक चा पाहुशोऽपि सातिरेकत्रैमासिक वा बहुशोऽपि चातुमासिक वा बहुमोऽपि सातिरेकचात. मासिक वा बहुशोऽपि पाञ्चमासिक चा बटुगोऽपि सातिनेकपाञ्चगानिक घा पोषां परिहारस्थानानामन्यतमं परिहास्थानं प्रतिसेव्य आलाचयेत् अपग्कुिच्य आलोचयतः वहशोपि मासिकं वा बहुशोणि सातिरेकमासिक वा बहशोऽपि मासिक वा बाशोऽपि सातिरेकडैमासिक वा बहुशोऽपि चैमासिका बहुशोऽपि सातिरकत्रैमासि वा वहुशोऽपि चातुर्मासिक वा बहुशोऽपि सातिरेकचातुर्मासिक वा माशोऽपि पाचमासिक वा बहुशोऽपि सातिरेकपाञ्चमासिक वा परिकुच्य आलोचयतः गुशोऽपि मासिक वा बहुशोऽपि सातिरेकडैमासिकं वा यशोऽपि त्रैमालिक या बमोऽपि सातिरेकत्रैमासिक वा बहुशोधि चातुर्मासिकं वा बहुगोप सातिरेकातुमालिक वा बहशोऽपि पाञ्चमासिक वा यहुशोऽपि सातिरेकपाश्चमासिक वा वधुशोऽपि पाण्मासिक वा ततः परं परिकुञ्चिते वा अपरिकुञ्चिते वा ते एव पण्मासाः ॥ सू०१६॥
चूर्णी -- 'जे भिक्खू' इत्यादि । व्याख्या स्पष्टा, नवरम्-बहुम इति त्र्यादिग्रमृत्यनेकवारमिति वाच्यम् । अत्र शिष्य प्रश्नयति-सूत्रे यदुक्तम्-पाण्मासिकप्रायश्चित्तादुपरि '....ते चव छम्मासा' ते एव पणमासाः नाधिकमिति, तत् कुतो नाधिक प्रायश्चित्तं वति यथा मासिकपरिहारस्थानप्रतिसेवनानिमित्तकप्रायश्चित्तावसरे सकपटस्य द्वैमासिकप्रायश्चित्तविधानं कृतम् , तथा पण्मामप्रायश्चित्तावसरे सकपटस्य सप्तमासादिकं वक्तव्यम् किन्तु तथा न कृत्वा पण्मासावधिकमेव प्रायश्चित्तं प्रतिकुञ्चनाया अपतिकुञ्चनायाश्च विहिनम् । एवमेव 'बहुसोवि मासियं' इत्यादिसूत्रेष्वपि षण्मासावधिकमेव प्रायश्चित्तदानं विहितं तदत्र किं कारणम् ! इति चत् अत्रोच्यतेसत्यम् , पण्मासादधिकं प्रायश्चित्तं प्रतिकुञ्चिताय वक्तव्यम् किन्तु इह जीतकल्पोऽयम् । अयं भावः-यस्य तीर्थकरस्य ऋषभादेः यावत्प्रमाणकम् उत्कृष्टं तपःकरणम् , तस्य तीर्थकरस्य शासनेऽन्यसाधूनामुत्कृष्टं प्रायश्चित्तदानं तावत्प्रमाणकमेव, न ततोऽधिकं कदाचिदपि दातव्यं भवेत, ततोऽन्तिमतीर्थकरस्य भगवतो महावीरस्वामिन उत्कृष्टं तपः पाण्मासिकम् , ततो महावीरस्वामिनः शासने सर्वोत्कृष्टं प्रायश्चित्तदानं पाण्मासिकमेवेति बोध्यम् ।
तीर्थकर ऋषभदेलस्वामिनः शासने द्वादशमासिकं प्रायश्चित्तमासीत् भगवता आदिनाथेन द्वादशमासिकतपमः समाचरितत्वात् । मध्यमानां द्वाविंशतितीर्थक्राणां शासने तु अष्टमासिकमेव प्रायश्चितम् , तत्र तपःकरणस्य तथाप्रमाणत्वात् , इति । अत्र महावीरशासने तु पाण्मासिकपरिहारस्थानप्रतिसेवनयाऽपि आलोचनां दुर्वतो नाधिकमारोपणम् , अतस्तदेव-पाण्मासिकमेव प्रायश्चित्तं नाधिकमिति, अत्राइ भाष्यकार: