________________
૪૦
निशीथसूत्रे
ग्रहस्य सौन्दर्य प्रसाधनाय ' तेल्लेण वा' 'तैलेन वा अतस्यादितैलेन 'घरण वा' घृतेन वा 'णवणीपण चा' नवनीतेन वा 'वसाए वा' वसया वा चर्बीति लोकप्रसिद्धया तत् पात्रम् 'मक्खेज्जवा' प्रक्षयेत् वा एकवारं लेपं कुर्यात् 'भिलिंगेज वा' अभ्यङ्गयेत् वा अनेकवारं वा प्रक्षणं कुर्यात् कारयेत् वा तथा 'मक्खतें वा' प्रक्षयन्तं वा 'भिलिंगत वा' अभ्यङ्गयन्तं वा 'साइजर' स्वदते स प्रायश्चित्तभागी भवति ॥ सू० १२ ॥
एवम् अनेन नूतनपात्रविषयक तैलाद्यालापकप्रकारेण लोधादिना १३, शीतोदकविकृता दिना १४, एव बहुदैर्वासकेन तैलादिना १५, लोधादिना १६, शीतोदकविकृतादिना १७. एवं तैलादितः शीतोदकविकृतादिपर्यन्तानि सर्वाणि षट् सूत्राणि, नूतनपात्रविषयाणि १७, तथा सुरभिगन्धपात्रस्य दुरभिगन्धकरणविषयं १८, दुरभिगन्धस्य सुरभिगन्धकरणविषयमिति द्वे सूत्रे १९ । सुरभिगन्धपात्रस्य तैलादिविषयं २० लोघ्रादिविषयं २१, शीतोदकविकृतादिविषयं चेति त्रीणि सूत्राणि २२, एवं सुरभिगन्धपात्रस्य बहुदै वसिक - तैल - लोध्र - शीतोदकविकृतादिना त्रीणि सूत्राणि, एवं षट् सूत्राणि २५ । अनेनैव प्रकारेण तैलादिना लोघ्रादिना शीतोदकविकृतादिना, एवं बहुदैवसिक-तैल- लोध - शीतोदकविकृतादिना दुरभिगन्धविषयाणि षडपि सूत्राणि बोध्यानि ३१ । एतानि द्वादशसूत्रत आरम्यैकत्रिंशत्सूत्रपर्यन्तानि विंशतिसूत्राणि यथायोगं परिभाव्य व्याख्येयानि सूत्रालापका चेत्थम्—
"जे भिक्खु णवए मे पडिग्गहे लद्वेत्ति कट्टु लोद्वेण वा कक्केण वा चुण्णेण वा वण्णेण वा उल्लोलेज्न वा उघटूटेज वा उल्लोलत वा उव्वर्हतं वा साइज्जइ ॥ सू० १३ ॥ जे भिक्खू णवए मे पडिग्गहे लद्धे-ति कट्टु सोओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छोलेंतं वा० ॥ सु० १४ ॥ जे भिक्खू णवए मे पडिग्गहे लद्वे-त्ति कट्टु बहुदेव सिएण तेल्लेण वा ० || सू० १५ || बहुदेवसिएण लोद्वेण वा० ॥ सू० १६ ॥ बहुदेवसिएण सीओदग. वियडेण वा० ॥ सू०१७ || जे भिक्खू सुभिगंधे पडिग्गहे लद्धे-त्ति कट्टु दुब्भिगंघे करेइ || १८ || जे, भिक्खू दुब्भिगंथे पडिग्गहे द्वे त्ति कट्टु सुन्भिगंधेकरेइ ॥ सू० १९ ॥ जे भिक्खु सुभिगंधे पढिग्गहे लद्वे-त्ति कट्टु तेल्लेण वा० ॥ सू० २० || लोद्वेण वा० ॥ सू० २१ ॥ सीओदगवियडेण वा० ॥ सू० २२ ॥ एवं बहुदेवसिएण तेल्लेण वा० ॥ सू० २३ ॥ बहुदेसिएण लोद्रेण वा० ॥ सू० २४ ॥ बहुदेवसिएण सीओदगवियडेण वा० ॥ सू० २५ ॥ जे - भिक्खू दुब्भिगंधे पडिग्गहे लद्धे-त्ति कट्टु तेल्लेण वा० ॥ स्० २६ ॥ लोद्वेण वा० ॥ सू०२७ सीमोदगवियडेण वा० ॥ सू० २८ || एवम् बहुदेवसिएण तेल्लेण वा० । सू० २९ ॥ बहुदेवसिएण लोद्वेण वा० || मू० ३० ॥ बहुदेवसिएण सीओदगवियडेण वा० ॥ सू० ३१ ॥" इत्येवं सूत्रालापका बोध्याः ।