SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ૨૦૦ छाया - धर्मश्च द्विविध उक्तः, श्रुतचारित्रलक्षणः | निशीथसूत्रे ANNININN reersaif द्विधा भवति, तं वदेत् दोषभाय् भवेत् ॥१॥ अवचूरिः - धर्मः नरकपातादिदुर्गतिसकाशात् धारकः, म द्विविधो द्विप्रकारको भवति थुत्र चारित्रमेदात्, तत्र एकः श्रुतधर्म.. अपरः खलु चारित्रधर्मश्च तत्र श्रुतधर्मः आगमलक्षणः, स पुनर्द्विविधः सूत्रे अर्थे च। चारित्रधर्मस्तु श्रमणधर्मः, अयं च चाग्निवर्मोऽपि द्विविधो भवति, अगारधर्मः देगतश्चारित्रभावात्, अनगारधर्मश्च, पुनथायं प्रत्येकं द्विविध. - मूलगुणलक्षणः उत्तरगुणलक्षणश्च, तस्यैवंप्रकारस्य धर्मस्यावर्णवादी द्विधा द्विप्रकारको भवति देशतोऽवर्णवादः सर्वतोऽवर्णवादश्च । तं तादृशमवर्णवादं यदि श्रमणः श्रमणी वा वदेत वदन्तं वा स्वदते स दोषभाग् भवेत्, दोपाथआज्ञा भङ्गानवस्थामिथ्यात्वादिकास्तेषां स भाजनं भवतीति भावः । यस्मात् कारणात् श्रुतचारित्रलक्षणधर्मस्यावर्णवाद करणे पूर्वोक्ता दोषा भवन्ति तस्मात् कारणात श्रमणः श्रमणी वा धर्मस्यावर्णं न स्वयं वदेत् न वा वादयेत् न वा धर्मस्यावर्ण वदन्त श्रमणान्तरं कथमप्यनुमोदयेत् ॥ सू० ९ ॥ सूत्रम् — जे भिक्खू अधम्मस्स वण्णं वयइ वयंतं वा साइज्जइ ॥ १० ॥ छाया - यो भिक्षुरधर्मस्य वर्ण वदति ददन्तं वा स्वदते ॥० १०॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अधम्णस्स' अघस्य हिंसादिलक्षणस्य 'वर्ण' वर्ण- प्रशंसनं यशः कीर्ति वा 'चय' वदतिकथयति लोकानां पुरतो हिंसादिलक्षणधर्मस्य प्रशंसां करोति तथा 'वयं वा साइज्जइ' वदन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, अधर्मस्य प्रशंसने तदनुमोदनजन्यक्रियाढोपसद्भावात् ॥ सू० १० ॥ सूत्रम् -- जे भिक्खु अण्णउत्थियस्स वा गारत्थियस्स वा पाए आमज्जेज्ज वा पमज्जेज्ज वा आमज्जेतं वा पमज्जैतं वा साइज्जइ ॥ सू० ११|| छाया -यो भिक्षुरन्ययूथिकस्य वा गृहस्थस्य वा पादौ आमार्जयेत् वा प्रमार्जयेत् वा आमार्जयन्तं वा प्रमार्जयन्तं वा स्वदते ॥सू० ११|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियस्स' अन्ययूथिकस्य अन्यतीर्थिकस्य तापसादे: 'गारत्थियस्स वा' गृहस्थस्य श्रावकादेर्वा 'पाए' पादौ चरणौ 'आमज्जेज्ज वा' आमार्जयेद् वा एकवारं रजोहरणेन वस्त्रेण वा प्रमार्जनं कुर्यात् 'पमज्जेज्ज वा' प्रमार्जयेत् अनेकवारम् 'आमज्जेत वा पमज्जेत वा
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy