SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ www अयरिः-इर्थि' इत्यादि । ये केचित् श्रमणाः भिक्षुकाः राज्ञः प्रसंगात् क्षत्रियाणां मुदितानां मृदामिपिक्तानाम् मम्बन्धिनी स्त्रियं राजवल्लभां, कीदृशीम् ! सर्वालङ्कारविभूषितां स्वच्छगुन्दरकमनीयवाभपणसज्जितां पश्यन्ति चक्षुर्जनितज्ञानविषयतां कुर्वन्ति ते श्रमणाः अनेकदोषान् विविधतोपान आज्ञाभन्नादिकान् लभन्ते प्राप्नुवन्ति मत्रैतद्विषये न कोऽपि संशयः, अपि तु तेषां दोषा झदम्पनि, नचाहि-यस्तु मुक्तभोगी पश्चात् श्रमणः संजातः स तादृशी लियं दृष्ट्वा विचिन्तयतिमम्मपि एनादृशी वन्लभा आसीत् , एवं विचारयतस्तस्य कालक्रमेण तत्समये वा उदीरितकामन्यथा जग्निशरीर. संयमात् परिभ्रष्टो भवति । यस्तु अभुक्तभोगी स चिन्तयति-एताहकलोसेक्ने कीय गनन्दानुभवो जायेत । इत्यादिविचारेण विहलीभूतः स तादृशीं लियं दृष्ट्वा संयमात् पनितो भवनि, कामविहलशरीरो भवन् शासनस्य निन्दको वा भवेत्-किमनेन साध्वाचारेण ! गार्हरथमेय श्रेयस्करमित्यादि वदेत् , तदप्राप्तो कदाचित् मात्मघातमपि करोति, तेन शासनस्य लघुना भवति । यरमादेते टोपा भवन्ति तस्मात्कारणात् श्रमणः राजादीनामुपलक्षणात्साधारणजनानामति नियं द्रष्टुं विचारमपि न कुर्यात्, न वाऽन्यान् श्रमणान् स्वीदर्शनविषयकविचारमपि फारयन , न वा विचारं कुर्वन्तमन्यमनुमोदयेदिति ॥सू० ९॥ सूत्रम्-जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं मंसखायाणं वा मच्छखायाणं वा छविखायाणं वा बहिया णिग्गयाणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गहेंतं वा साइ ज्जइ । मृ० १०॥ छाया यो भिक्षु रामः क्षत्रियाणां मुदितानां मू मिपितानां मांसवादकानां या मायादफानां या अधिपादकानां या बहिनिर्गनानाम् अशनं चा पानं था खाद्य वा म्याप या प्रतिक्षाति प्रनिगृमन्नं या स्यदते ॥सू० १०॥ पूर्णी--"जे भिवा' ग्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः 'रणो' इत्यादिराजादोना 'मंगायाणं वा मांसवादयानां वा-मासमक्षकाणां मांसमक्षणनिमित्त मृगयां कत्तुं बहिगिनानामिनि सर्वत्र सम्बन्ध कार्य:, गेन मांमार्थ वने मृगयाकरणाय प्रामाद बहिनिर्गतानां मांसया यो.य , एवं ' मसायाण या' मन्स्यवादकानां वा-मरस्यभक्षकाणां वा-मत्स्यHit दामादी गमनार्थ बहिनिर्गनानां वा 'छविस्खायगाणं वा' छविवादकानां सय पटपस्तामाम्-चपमहादिफरिभक्षणाय क्षेत्र गमनार्थ वा 'पहिया णिग्ग गाज का गाना हिर्गनानां वा नामम्बन्धि 'असणं या' इत्यादि प्रशनादिचतुर्विधमाहारं 'पटिगार प्रनिहत. मयं मावः-राजादयो मांमादिभक्षगेष्ठया वनादिप्रदेशेषु समागताः
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy