SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ००६ ____ook निशीपस्ते 2. नादि कान्तारमानम ८, 'दुभिक्खमत्तं वा ९' दुर्भिक्षभक्तं A n , अन्नादन प्राप्नुवन्ति तदर्थ गम्पादितं भक्तं वा दुर्मिक्षभक्तम् ९, पालानं भवनं या दुष्कालाडितेभ्यः संपादितं भक्तम् । तत्र एकवार्षिकान्नाद्यन ' यो भिम. अनेकवभिन्नापनुत्तिरूप' समयो दुष्कालशब्देन-कथ्यते, इत्ये 10. 'दमागमनं बा ११ मममस्तं बा, नत्र द्रमको दरिदो भिक्षुकः. तदर्थ सम्पादितं . ना. गिगणमनं वा १२ निभानं वा, तत्र ग्लानो ज्वरादिदीर्घरोगपोडितः, तदर्थ .:: १२. 'यलियामनं वा १३' बर्दलिकाभक्तं वा, अतिवृष्टिपीडित. नादि नलिकामाम् १३, 'पाहुणभत्तं वा १४' प्रापूर्णकभक्त वा famiri प्र कमानम् ११, एतादृशचतुर्दशप्रकारक राजभवने सम्पादितं भक्तं 'पटिमा पनि हानि स्वयं बागात. अन्यं श्रमणं स्वीकारयति वा, तथा 'पडिग्गाहेंतं वा मात वा मने म प्रायश्चित्तभागी भवनि ॥सू० ६॥ पत्रम-ज भिक्खु रगणो खनियाणं मुदियाणं मुद्धाभिसित्ताणं इमाई वोनपयाई अजाणिय अथुच्छिय अगवेसिय परं चउरायपंचरायाओ गाहाकुलं पिंडवायपडियाए निम्बाइ वा पविसइ वा निक्खमंतं वा पविनने वा माइन्जइ तंजहा-कोहागारमालाणि वा भंडागारसालाणि या पाणसालाणि वा ग्वीरमालाणि वा गंजसालाणि वा महाणससालाणि वा मृ० ७॥ पाया-niमर गम अधिगा मुदितानां मूभिगिनानामिमानि पड़ दोषa artner पियिन्या परं गतगप्रपञ्चराधात् गाथापतिकुलं पिण्डपात. Hirat मजाति या प्रवानि या निाम या प्रशिन्तं या म्यदते, तद्यथाEarrin या माशान या पानशालानि या क्षीरशालानि घा गम्जrinा मामालान या ॥ ७॥ पी .. गिर गाज भिवम्' या कन्दि भिक्षु. 'रणो' यादि राजा..' .निमोगरया दोपपदानि दोषम्यानानि यत्र निकमगेन १६......... THER नोपान मध्यमाणानि ष्ठागागदीनि 'अजाणिय' ५. 1, .. Remयनमनोगे या अपुन्छिय अदा नहटेषु ...... अगदमिर गया . मग गोषणं यथा-गानि वाउगननानि !, ..... . ! ननिय मानि! स्याम्पिं गपगमाया
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy