________________
१८
.
• 2022
..ccccc
४७
सू. सं. विषयः
पृ. संः नौकाजलोसिञ्चननिषेधः । जलपकमग्ननौकाया उत्प्लावन (उपर्युत्थापन) निषेधः ।
प्रतिनाविकं कृत्वा नावारोहणनिषेधः । ११ . जलप्रवाहाभिमुख-(जलप्रवाहानुसार )-गामिनीनौकारोहणनिषेधः । - १०५
योजनार्द्धयोजनवेलागामिनीनावारोहणनिषेधः । नौकाया आकर्षावण-क्षेपन-कर्पणनिषेधः ।
नौकाया अस्त्रिकादिनौकाचालकसाधनैश्चालननिषेधः । १५ -- नौकादेकभाजनादिना नौकोसिञ्चननिषेधः । १६ नौकागतजलागमच्छिद्रस्य हस्तादिना निरोधननिषेधः । १७-३२ नौगित-जलगत-पङ्कगत-स्थलगत-साधुदातृरूपपदद्वयस्य परस्पर
विपर्यासेन दातुरशनादिग्रहणनिषेधकषोडशभङ्गात्मकानि पोडश सूत्राणि __ . पोडशभङ्गप्रदर्शककोष्ठकं च ।
४०७-४०९ ३३-९० वस्त्रक्रयणनिषेधसूत्रादारभ्य वस्त्रनिश्रया वर्षावासनिवासनिषेधसूत्र -- पर्यन्तानि कोरणसूत्रवर्जितचतुर्दशोदेशकगमसदृशानि अष्टपञ्चा- .
शत्सूत्राणि । ९१ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायञ्चित्तप्रदर्शनपूर्वकमुद्देशकसमाप्तिः ।. .
... ॥इति अष्टादशोद्देशकः समाप्तः ॥१८॥
. .॥अथ एकोनविंशतितमोद्देशकः ।। विकृतस्य-(द्राक्षासवादिप्रपाणकद्रवद्रव्यजातस्य ) क्रयणकापणक्रीतस्याहृत्य दीयमानस्य ग्रहणनिषेधः ।
४१३ २-४ एवं विकृतस्य प्रामित्यपरिवर्तनाच्छेधविषयेऽपि त्रीणि सूत्राणि । ४१४-४१५ ग्लानार्थ विकृतिदत्तित्रयादधिकग्रहणनिषेधः ।
४१५-४१७ विकृतिं गृहीत्वा ग्रामानुग्रामविहरणनिषेधः ।
४१७ ७. विकृतिगलनगालनयोः गालितविकृतेर्दीयमानस्य च ग्रहणनिपेधः । ४१७-४१८
४१०-१११,