SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ वृणिभाष्यावद्भिः उ०६सू०१८-२३ मातृप्रामप्रकरणम्:१६७ जलेन एकवारमनेकवारं वा प्रक्षालनं कृत्वा तदनन्तरम् 'अलिपेत्ता विलिपेत्ता' आलिप्य विलिप्य पूर्वोक्तौषधिरूपेण लेपनद्रव्येणैकवारमनेकवारं वा लेपयित्वा तदनन्तरं 'तेल्लेण वा तैलेने वा 'घएण वा' घृतेन वा 'वसाए वा' वसया वा च तिलोकप्रसिद्धया 'णवणीएण वा' नवनीतेन वा म्रक्षणेन 'मक्खन' इति प्रसिद्धेन 'अभंगेज्ज वा' अभ्यञ्जयेद्वा एकवारं वा अभ्यञ्जन कुर्यात् 'मक्खेज्ज वा' म्रक्षयेद्वा प्रतिदिनमनेकवारं वा तैलादिना अभ्यङ्गं वो कुर्यात् 'अभंगेत 'वा मक्खेत वा साइज्जई' अभ्यञ्जयन्तं वा प्रक्षयन्तं वा स्वदते । यो हि श्रमणः स्त्रियाः योन्यादिक तैलादिना अभ्यञ्जयति मैथुनेच्छया तं योऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभगानवस्थामिथ्यात्वसंयमविराधनादिदोषाश्चापि भवन्ति, यस्मादेते दोषा भवन्ति तस्मात्कारणात् स्त्रीणामङ्गं श्रमणस्तैलादिना नाभ्यञ्जयेत् न वा तैलादिना अभ्यङ्ग कुर्वतः कथमपि अनुमोदनं कुर्यादिति ॥सू० १७॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए पोसंतंचा पिढेंतं वा सोयतं वा उच्छोलेत्ता पधोएत्ता आलिपेत्ता विलिंपेत्ता अब्भंगेत्ता मक्खेत्ता अन्नयरेण धूवणजाएण धूवेज्ज वा-पधूवेज्ज वा धूतं वा पधूवेंतं वा साइजइ ॥ सू० १०॥ छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया पोषान्तं वा पृष्ठान्त वा स्रोतोऽन्तं घा उच्छोल्य प्रधाव्य आलेप्य विलेप्य अभ्यङ्ग्य प्रक्षयित्वा अन्यतरेण धूपनजातन'धूपयेद्वा प्रधूपयेद्वा धूपयन्तं वा प्रधूपयन्तं वा स्वदेते ॥सू० १८॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'पीसतं वा' पोषान्तं वा 'पिटुंतं वा' पृष्ठान्तं वा 'सोयंत वा' स्रोतोऽन्तं वा 'उच्छोलेत्ता पधोएत्ता' उच्छोल्य प्रधाव्य एकवारमनेकवारं वा शीतोष्णजलेन प्रक्षालनं कृत्वा 'आलिपेत्ता विलिंपेत्ता' आलेप्य विलेप्यएकवारमनेकवारं वा लेपनद्रव्येण विलेपनं कृत्वा तदनन्तरम् 'अन्भंगेत्ता मक्खेत्ता अभ्यज्य प्रक्षयित्वा एकवारमनेकवारं वा तैलघृतवसानवनीतॉन्यतमेनाऽभ्यञ्जनं कृत्वा 'अन्नयरेण धृपणजाएणं' अन्यतरेण धूपनजातेन केनाप्येकेन सुगन्धिदव्यधूपेन 'धूवेज्ज वा धूपयेवा एकवारं धूपितं कुर्यात् 'पधूवेज्ज वा' प्रधूपयेद्वा अनेकवारं धूपदव्यजातेन धूपयेत् , तथा 'धृतं वा पध्वंतं वा साइज्जई'धूपयन्तं वा प्रधूपयन्तं वा स्वदते । यो हि मिक्षुः मैथुनसेवनेच्छया स्त्रिया भङ्गादिकं प्रक्षालनलेपनाभ्यञ्जनानन्तरं धूपनद्रव्येण एकवारमनेकवारं वा धूपयति सः, तं यो भिक्षुरनुमोदते सोऽपि च प्रायश्चित्तभागी भवति, तथा तस्याज्ञामङ्गादिका दोषाश्चापि भवन्ति । यस्मादेते
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy