________________
सु. सं.
विषयः ३२-४२ सचित्तसस्निग्धादिपृथिवीप्रभृतिस्थानेषु पात्रस्यातापनादिनिषेधपरकाणि' त्रयोदशोदेशकोक्तगमसदृशानि एकादश सूत्राणि ।
३४१-३४२ ४३-५४ पात्रस्थितपृथिव्यपूतेजोवनस्पतिसम्बन्धिकन्दादिसप्तौ-पधिबीज-त्रसप्राण
जातनिस्सारणस्य, पात्रस्थितपृथिव्यादित्रसप्राणजातान्तं निस्सार्य दीयमानपात्रग्रहणस्य च निषेधपरकाणि द्वादश सूत्राणि ।
३४२ पात्रकोरण-कोरितदीयमानपात्रग्रहणनिषेधः । ग्रामान्तः, ग्रामपथि ज्ञातकादिभ्योऽवभाष्यावभाज्य पात्रयाचननिषेधः । ३४३-३४४
परिषद्गतज्ञातकादीन् उत्थाप्यावभाज्यावभाष्य पात्रयाचननिषेधः। ३४४-३४५ ५८-५९ पात्रनिश्रया ऋतुबद्धवर्षावासनिवासनिषेधपरकं सूत्रद्वयम् ।
३४५ ६० पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशपरिसमाप्तिः। , ३४६
॥ इति चतुर्दशोद्देशकः समाप्तः ॥१४॥
॥अथ पञ्चदशोदेशकः ॥ १-३ भिक्षोरन्यभिक्षून् प्रति-आगाढ-परुषा-SSगाढपरुषमिश्रितवचननिषेधः। ३४७-३४८ ४ एवं भिक्षोरन्यभिक्षूणामत्याशातनयाऽऽशातननिषेधः ।।
३४८-३४९ ५-६ सचित्ताम्रस्य परिभोग-विदशन-(चूपन)-निषेधपरकं सूत्रद्वयम् ।
३४९ सचित्ताम्रतत्पेशी-(चीरिका)-प्रभृतीनां परिभोगविदशननिषेधपरकं सूत्रद्वयम् ।
३४९-३५० ९-१२ सचित्तप्रतिष्ठिताम्रपरिभोगविदशनतत्पेशिकादिपरिभोगविदशननिषेधपरकाणि चत्वारि सूत्राणि ।
। ३५०-३५१ १३-६८ अन्यतीर्थिकगृहस्थाभ्यामात्मपादयोरामार्जनादिनिषेधपरकाणि तृतीयोद्देशगमसदृशानि पट्पञ्चाशत्सूत्राणि ।
३५१-३५२ ६९-७७ आगन्त्रागारादिषु १, उद्यानादिषु २, अट्टाऽट्टालिकादिषु ३,
उदकादिपु ४, शून्यगृहादिपु ५, तृणगृहादिषु ६ यानगृहादिषु ७, पण्यगृहादिपु ८, गोणगृहादिपु ९ च उच्चारप्रस्रवणपरिष्ठापननिषेधपरकाणि नव सूत्राणि ।
३५२-३५६ ७८-७९ अन्यतीर्थिकगृहस्थेभ्योऽशनादिपात्रादिदाननिषेधपरकं सूत्रद्वयम् । ३५७ ८०-१०३ पार्श्वस्थादिद्वादशभ्योऽशनादिदानस्य, तेभ्योऽशनादिग्रहणस्य च निपेधपरकाणि चतुर्विशतिसूत्राणि ।
३५७-३५८