________________
१०४.
निशीथस्त्र इत्यादि । 'एवमच्छिमु' एवम्-अनेनप्रकारेणाऽक्ष्णोः विषये पादसूत्रवद्गमकः प्रकारो भणितव्यः, यावत्-'फूमेज्ज वा-रएज्ज वा, फूमंत वा-रएतं वा खाइज्जड' !
तथाहि-"जे भिक्खू अप्पणो अच्छीणि संवाहेज वा पलिमद्देज्ज वा, संवाहेंत वा पलिम देतं वा साइज्जइ ॥ सू० ६२॥ जे भिक्खू अप्पणो अच्छीणि तेल्लेण वा घरण वा बसाए वा णवणीएण वा मंखेज्ज घा भिलिंगेज्ज था, मंखंतं वा मिलिगेंत वा साइजड ॥ सू०६३॥ जे भिक्खू अप्पणो अच्छीणि लोद्रेण वा कक्केण वा चुण्णेण वा चण्णेण वा पउमचुण्णेण वा, उल्लोलेज्ज वा उबज्ज वा. उल्लोलेंतं वा उचढेतं वा साइज्जइ ॥ मू०६४॥ जे भिक्खू अप्पणो मच्छीणि सीओदगवियटेण वा उसिणोदगवियटेण चा, उच्छोलेज्ज वा पधोवेज्ज वा, उच्छोलेंतं वा-पधोतं वा. साइजइ ।। सू० ६५॥ जे भिक्खू अप्पणो अच्छीणि फुमेज्ज वा-रएज्ज वा, फुतं वा एतं वा साइजइ ॥ सू० ६६॥" पपां व्याख्या पादसूत्रवत् कर्तव्या ॥ .
जे भिक्खू अप्पणो दीहाई भमुहरामाई कप्पेज्ज वा संठवेंज्ज वा. कप्तं वा संठवेंतं वा साइज्जइ ।। सू०६७॥
छाया-यो भिक्षुः आत्मनो दीर्घाणि धूरोमाणि कल्पद् वा-संस्थापयेद्वा, कल्पयन्तं वा संस्थापयन्तं वा स्वदते ॥ सू. ६७॥
चू -'जे मिक्खू इत्यादि । जे मिक्खू' यो भिक्षुः 'अप्पणो' आत्मनः 'दीहाई' दीर्घाणि-लम्बमानानि 'भमुहरोमाइ' भूरोमाणि-भ्रुवो रोमाणि केशान् , 'कप्पेज्ज वा' कल्पयेद् वा-शोमार्थ कर्त्तयेत् , 'सठवेज्ज वा' संस्थापयेद्वा, तत्र संस्थापन कतरिकादिवत्-तीदणीकरणं, शुकतुण्डवद्वाऽऽकुञ्चितं कुर्यात् । तथा-'कप्त वा संठवेंतं वा साइज्जइ' कल्पयन्तं वा संस्थापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ६७॥
सूत्रम्-जे भिक्खू अप्पणो दीहाई पासरामाई कप्पेज्ज वा संटवेज्ज वा कप्तं वा संठवेतं वा साइज्जइ ।। सू० ६८||
__छाया-यो मिक्षुः आत्मनो दीर्घाणि पारोमाणि कल्पयेद्वा संस्थापयेता कल्पयन्तं चा संस्थापयन्तं वा स्वदते ॥ स० ६॥ __ चूर्णी-"जे भिक्खू' इत्यादि । 'जे भिक्ख' यो भिक्षुः 'अप्पणो दीहाई पासरोमाई आत्मनो दीर्घाणि पार्श्वरोमाणि 'कप्पेज्ज वा' कल्पयेत् कर्तीप्रभृतिना 'संठवेज्ज वा' संस्थापयेद्वा-शुकतुण्डादिवत् कुर्यात् । “कप्पेतं वा--संठवेंतं वा साइज्जई' कल्पयन्तं संस्थापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ६८॥