SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः स. ५ मुहूर्तगतिनिरूपणम् षष्ठि संख्यया भागे दत्ते सति लब्धं भवति यथोक्तमत्रमंडले रहूर्तगतिप्रमाणं ५२५१: । अथवा पूर्वमंडलपरिश्यपरिमाणादस्य परिरयपरिमाणे व्यवहारतः परिपूर्णान्यष्टादशयोजनानिवर्द्धन्ते निश्चयनयापेक्षयातु किंचिदूनानि अष्टादशयोजनानां पप्ठिसंख्यया भागे दत्ते सति लभ्यते अष्टादशभागा योजनस्य ते भागाः प्राक्तनमंडलगतमुहूर्त्तगतिपरिमाणेऽधिकतया प्रक्षिप्यन्ते ततो भवति यथोक्तं तत्र मंडले मुहूर्तगतिप्रमाणमिति । अत्रापि दृष्टिपथप्राप्तता विषयं परिमाणं दर्शयितुमाह-तयाण मित्यादि, 'तयाणं इह गयस्स मणुसस्स' यदा खलु सर्वाभ्यन्तरद्वितीयमंडले सूर्यश्चरति तदा तस्मिन्काले खलु इह गतस्य मनुष्यस्य भरतक्षेत्रगतानां मनुष्याणाम् 'सीशलीसाए जोयणसहस्सेहिं' सप्तपंचाशता योजनसहर 'एगूणासीए-जोयणसए' एकोनाशीति योजनशतेन एकोनाशीत्यधिक योजनशतेनेत्यर्थः 'सत्तावण्ण य सहिभाएहिं जोयणस्प्स' सप्तपञ्चशत् पष्ठिभाग योजनस्य 'सठिमागं च एगप्रमाणमें व्यवहारसे पूरा अठारह योजनकी वृद्धि होती है, निश्चय नय की अपे. क्षातो कुछ कम अठारह योजन को ६० का भाग देनेपर योजन का अठारह, भाग प्राप्त होते हैं। वे भाग के मंडलगत मुहर्त गति के परिमाणमें अधिक रूप से छोडेजाते हैं। उससे उसमंडल में मुहर्तगति का प्रमाण यथोक्त रूप से हो. जाता है। यहां पर भी विषय को दृष्टिगोचर करने वाले परिमाण दिखाने के लिए कहते हैं-'तयाणं इह गयस्स मणुसस्स' जय सर्वाभ्यन्तर के दूसरे मंडल में सूर्य गति करता है, उस काल में इस मनुष्य लोकमें रहे हुए अर्थात् भरतक्षेत्र गत मनुष्यों को 'सीयालीसाए जोयणसहस्सेहि' सेंतालीस हजार योजन 'एगूगासीए जोयणसए' उनासीसो योजन अर्थात् एकसो उन्नामी योजन 'सत्तावण्ण य सहिभाएहि जोयणस्स एक योजनका साठिया सतावनवां भाग 'सहि भागं च एगसहिधा छेत्ता' एक योजनके साठवें भागको इकसठसे छेद देकर अर्थात् ક્ષાથી છે. તથા નિશ્ચયનયની અપેક્ષાથી કંઈક કમ ૩૧૫૧૦૬ કહેલ છે તેમાં પૂર્વોક્ત યુક્તિથી ૬૦ ની સંખ્યાથી ભાગ કરવાથી આ મંડળમાં યક્ત મુહુર્ત ગતિનું પ્રમાણ પર૫૧ મળી જાય છે, અથવા પૂર્વમંડળની પરિધીના પ્રમાણથી આની પરિધીના પ્રમાણમાં, વ્યવહારથી પૂરા અઢાર એજન વધે છે. નિશ્ચયનયની અપેક્ષાએ તે કંઈક એાછા અઢાર એજનને સાઠથી ભાગવાથી એજનને અઢારમે ભાગ મળી જાય છે, તે ભાગ પહેલાની મંડળગત મુહૂર્ત ગતિના પરિમાણમાં અધિકાણથી છોડવામાં આવે છે. તેથી એ મંડળમાં મુહૂર્તગતિનું પ્રમાણ યક્ત પણ થી થઈ જાય છે અહીંયા પણ વિષયને हटगाय२ ४२वावा परिमाण मता भाटे ४९ ४-'तयाणं इहगयस्स मणुसरस' જ્યારે સર્વાભ્યન્તરના બીજા મંડળમાં સૂર્ય ગતિ કરે છે. એ સમયમાં આ મનુષ્યલેકમાં २ना। अर्थात् भरतक्षेत्रमा २९सा मनुष्योर 'सीयालीसाए जोयणसहस्सेहि' सुतालीस १२ योन 'एगूणासीए जोयणसए' भगन्यासीसी यापन मर्थात् मेस मागासी
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy