SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ३४ जम्बूदीपइतिनामकरणकारणनिरूपणम् ५४३ नामेककालं जम्बूद्वीपे पृथिव्यादि भावेनोत्यादे सकलदेवनारकादि भेदाभावप्रसक्तः, न चैवमस्ति तथा जगत्स्वभावादिति। ते जीवाः पृथिव्यादि मावेन कियतो वारानुत्पन्ना स्तवाहअसदित्यादि, तब असकृदित्यस्य अनेकश इत्यर्थः अथवा अनन्तकृतः अनन्तवारान् संसारस्यानादित्यादिति ॥ सू०३३॥ रान्प्रति-जम्बूद्वीपेति नाम्नो व्युत्पत्तिनिमित्तं ज्ञातुं प्रश्चयन्नाह-'से केणटेणं' इत्यादि, मूलम्-' से केगदेणं भंते! एवं वुच्चइ जंबुद्दीवे हीवे ? गायमा! जंबुद्दीवेणं भंते! दीवे तत्थ तत्थ देसे तहिं तहिं बहवे जंबूरुबखा जंबूवणा जंबूवणसंडा णिच्चं कुसुमिया जाब पिडिनमंजरी वडेंसगधरा सिरीए अईव उबसोभेमाणा चिटुंति जंबूए सुदंसणाए अणाढिए णामं देवे महडिए जान पलियोवमट्टिईए परिक्सइ, से तेणटेणं गोयमा! एवं बुच्चइ 'जबुद्दीवे दीवे इति । तएणं समणं भगवं महावीरे मिहिलाए गयरीए मणिभदे चेइए बहूणं समणाणं बहूणं समणीगं बहुणं सावयाणं बहूणं साबियाणं वहूणं देवाणं बहूर्ण देवीणं मझगए एवमाइक्खइ एवं भालइ एवं पण्णवेइ एवं परूवेई जंबूदीवपण्णत्ति णामत्ति अजो अज्झयणे अटुं च हेडं च पसिणं च कारणं च वागरणं च भुजो भुजो उवदंसेइ, तिब्वेमि ॥ सू० ३४॥ ___ छाया-तत्केनार्थेन भदन्त ! एवाच्यते जम्बूद्वीपे द्वीपः ? गौतम ! जम्बूद्वीपे खलु भदन्त ! द्वीपे तत्र तत्र देशे तत्र तत्र बहनो जम्बूवृक्षाः, जम्बूवनानि जम्बूवनषण्डाः नित्यं कुमुमिता यावत् पिण्डिममञ्जावतंम धराः श्रियाऽतीवोपशोभमाना स्तिष्ठन्ति, जम्ब्बाः सुदर्शनाया अनाढयेनामा देवो महद्धिको यावत् पल्योपमस्थितिका परिवसति, तत्तेनार्थेन गौतम ! एवमुच्यते-जम्बूद्वीपो द्वीप इति । ततः खलु श्रमणो भगवान महावीरो मिथिला नगर्याम् मणिभद्रे चैत्ये वहनां श्रमणानां वहीनां श्रमणीनां वहनां श्रावकाणां वहीनां श्राविकाणी बहूनां देवानां बहीनां देवीनां मध्यगत एवमाख्याति एवं भापते, एवं क्यों कि सकल जीवों का एककाल में यदि जम्बूद्वीप में पृथिव्यादिरूप से उत्पाद माना जावे तो सकल देव नारक आदिकों के नेद का अभाव होनेका प्रसङ्ग प्रास होगा परन्तु ऐसा तो है नहीं क्यों कि जगत् का स्वभाव ही ऐसा है ॥३३॥ સકળજીનું એક કાળમાં જે જમ્બુદ્વીપમાં પૃથિવ્યાદિરૂપથી ઉત્પાદ માનવામાં આવે તે સકળ દેવ નારક આદિકેના ભેદને અભાવ થવાને પ્રસંગ પ્રાપ્ત થશે પરન્તુ આવુ તે છે જ નહીં કારણ કે જગતનો સમભાવ જ એ છે. ૩૩
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy