________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २९ चन्द्रसूर्याणां विमानवाहकदेवसंख्यानि०. ४६६ समलिट्टियसंगतिक्खग्गसंगयाणं तणुसुगुमसुजाय गिद्धलोमच्छविधरांणं उवचियमसलविसालपडिपुण्णखंधपएससुंदराणं वेरुलियभिसंतकडक्खसुणिरिक्खमाणाणं जुत्तपमाण पहाणलक्खणपसत्थरमणिज्ज गग्गर गल्लसोभियाणं घरघरगसुसदबद्धकंठपरिमंडियाणं णाणामणि कणगरयण. घट्टिया वेगच्छिग सुकयमालियाणं वरघंटागलयमालुजलसिरिधराणं । पउमुप्पलसगल सुरभिमालाविभूसियाणं वइरखुराणं विविहखुराणं फालियामयदंताणं तबणिजजीहाणं तवणिज्जतालुयाणं तदणिज्जजोत्तगसुजोइयाणं काभगमाणं पीइगमाणं मणोगमाणं मणोरमाणं अभियगईणं अमियबलवीरियपुरिस्सकारपरकमाणं महया गजियगंभीररवेणं महुरेणं मणहरेणं रेता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ दसहरूवधारीणं देवाणं पञ्चस्थिमिल्लं वाहं परिवहति ति । चंदविमाणस्स णं उत्तरेणं सेयाणं सुभगाणं सुप्पभाणं तरमल्लिय हायणाणं हरिमेलमउलमल्लिअच्छाणं चंचुच्चियललिय पुलिय चलचवलचंचलगईणं लंघणवग्गण धावणधोरण तिवइ जइण सिक्खियगईणं ललंतलामगललायवरभूलणाणं संनयपासाणं संगयपासाणसुजायपासाणं पीवरवट्टिय सुसंठियकडीणं ओलंबपलंबलक्खणप्पमाणजुत्तरमणिजवाल पुच्छाणं सणुसुहुमसुजाय णिद्धलोमच्छविहराणं मिउविसय सुहमलक्षण पसत्थविच्छिण्णकेसरवालिहराणं ललंतथासगललाडवरभूसणाणं मुहमंडगओचूलगचामरथासगपरिमंडियकडीणं तवणिजखुराणं तवणिजजीहाणं तवणिज्जतालुयाणं तवणिजजोत्तग सुजोइयाणं कामगमाणं पीइगमाणं मनोगमाणं मणोरमाणं अमियगईणं अमियबलवीरियंपुरिस. कारपरकमाणं महयाहयहेसिय किलकिलाइय रवेणं महुरेणं मणहरेणं प्रेता अंबरंदिसाओ य सोभयंता चत्तारि देवसाहस्सीओ हथरूवधारिणं देवाणं उत्तरिल्लं बाहं परिवहति ति। .