SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ४६६ जम्बूद्वीपप्रयतिसूत्रे मण्डलं भवति, अयं भावः - एकस्य प्रमाणाङ्गुलयोजनस्यैकपष्ठिभागीकृतस्य पट्पञ्चाशता भागैः समुदितैर्यावत्प्रमाणं भवति तावत्प्रमाणोऽस्य विमानस्य विस्तारः वृत्तपदार्थस्य सहशायामविष्कम्भत्वादिति एवमेवोत्तरसूत्रेऽपि ज्ञातव्यम्, तेनायामोऽपि तावानेव परिक्षेपस्तु वृत्तवस्तुनः सविशेष स्त्रिगुणः परिधिरिति प्रसिद्ध एवेति । 'अट्ठावीस भाए वाहरलं तस्स बोद्धव्यं तस्य चन्द्रविमानस्य वाल्यं अष्टाविंशतिभागात् बोद्धव्यं ज्ञातव्यम् पट्पश्चाशद् भागानामर्दे एतात्रय एवलाभात् सर्वेपामपि ज्योतिष्कविमानानां स्वस्वव्यासप्रमाणादप्रमाणबाट ल्यानीति प्रतिपादनात् । 'अडयालीसं भाए विच्छिष्णं सूरमंडलं होई' अष्टचत्वारिंशद्भागान् विस्तीर्ण सूर्यमण्डलं भवति, 'चउवीसं खलु भाए बादल्लं तस्स बोद्धव्वं' चतुर्विंशति भागान् यावत् सूर्यविमानस्य वाइल्यं भवतीति बोद्धव्यम् 'दोफोसेय गहाणं' ग्रहविमानानां द्वौ क्रोशौ योजनार्द्ध मित्यर्थः वारल्यं भवचि 'णक्खत्ताणं तु हवइ तस्सद्धं ' नक्षत्राणां तु बाहल्यं तस्यार्द्ध ग्रहवाहस्यस्यार्द्धम्, ग्रहविमानवाहल्यस्य श्रशद्वयपरिमितउतना विस्नार एक चन्द्रविमान का है क्योंकि जो वृत्त (गोल) पदार्थ होता है वह समान आयाम विष्कम्भ वाला होता है । इसी तरह से उत्तर सूत्र में भी जानना चाहिये इससे आयाम भी इतना ही होता है वृत्त वस्तु का परिक्षेप' उसके आयामविष्कम्भ से कुछ अधिक तिगुना होता है यह तो प्रसिद्ध ही है 'अट्ठावीस भाए बाहल्लं तस्स बोद्धव्वं' चन्द्र विमान का बाहल्य - ऊंचाई - ५६ भागप्रमाण विस्तार से आधा है अर्थात् २८ भाग प्रमाण है क्यों कि जितने ' भी ज्योतिष्क विमान हैं उनका उन सब का वाहत्य अपने २ व्यास के प्रमाण से आधा कहा गया है । 'अडयालीसं भाए विच्छिण्णं सुरमंडलं होइ' ४८ भाग. प्रमाण विस्तार सूर्यमण्डल का है 'चउवीसं खलु भाए बाहल्लं तस्स बोद्धवं' और १४ भाग प्रमाण इस का बाहल्य है 'दो कोसे य गहाणं' ग्रहविमानों का बाहुल्य दो कोश का - आधे योजन का है 'णक्खत्ताणं तु हवइ तस्सद्धं' नक्षत्र પ્રમાણુ હાય છે તેટલેા વિસ્તાર એક ચન્દ્રવિમાનના છે. કારણ કે જે વૃત્ત (ગાળ) પદ્મા ડાય છે તે સમાન આામ વિશ્વમ્ભવાળા હાય છે, આજ પ્રમાણે ઉત્તરસૂત્રમાં પણ જાણુવું આથી આયામ પણ એટલા જ થાય છે વૃત્ત વસ્તુને પરિક્ષેપ તેના આયામ વિશ્વમ્ભથી ४४४ वधारे त्रषु गो। होय छे, से तो लगी ४ छे. 'अट्ठावीसं भाए बाहल्लं तर યોર્દેવ” ચન્દ્ર વિમાનનું માહુલ્ય-ઊંચાઈ-૫૬ ભાગ પ્રમાણ વિસ્તારથી અડધુ છે અર્થાત્ ૨૮ ભાગ પ્રમાણુ છે કારણ કે જેટલાં પણ જયાતિષ્ક વિમાન છે તેમની—તે મધાની या पोत पोताना व्यासना प्रभाणुथी भडधी अहेवामां भावी छे. 'अडयालीसं भाए विच्छिन्नं सूरमंडल होई' ४८ भाग प्रभाणु विस्तार सूर्यभउणा छे. 'चडवीसं खलु माणं ; बाहल्लं तस्स बोद्धव्त्रं' भने २४ भाग प्रभाष सेनी अयाई छे, 'दो कोसे च गहाणं', श्रद्धविभानानी अंगाई में अशनी - अधा योननी छे. 'णक्खत्ताणं तु हवइ तस्सद्ध' नक्षत्र
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy