SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्राप्तिमा शीत्या योजनैश्चारं चरतीति, एवमग्रेऽपि, 'सरविमाणाओ जोयणसए उवरिल्ले तारारूवे चारं चरई' सूर्यविमानाद् योजनशतेऽतिक्रान्ते सति उपरितनं तारारूपं तारापटकं चारं चरति । 'चंदविमाणाओ वीसाए जोयणेहिं उवरिल्लेणं तारारूवे चारं चरइ' चन्द्रविमानाद् विंशत्या योजनैरुपरितनं तारारूपं तारापटलं चारं चरति । सूत्रस्य सूचकत्या दनुक्तमपि ग्रहाणां नक्ष. बाणां च क्षेत्रविभागमन्यत्र वर्णितं शिष्यज्ञानाय अत्र लिख्यते शतानि सप्तगत्वोय योजनानां भूवस्तलात् । नवति च स्थिता स्ताराः सर्वाधस्तानभस्तले ॥१॥ तारकापटलाद् गत्वा योजनानि दशोपरि। सूराणां पटलं तस्माद्' अशीति शीतरोचिपाम् ॥२॥ जोयणेहिं चारं चरई' इसी प्रकार से आलापक्रम आगे भी समझना चाहिये 'सूरविमाणाओ जोयणसए उवरिल्ले तारारुवे चारं चरई सूर्यविमान से तारारूप ज्योतिश्चक १०० योजन की दूरी पर ऊपर में है और वह उससे इतने योजन: दूर रहकर अपनी गतिक्रिया करता है । 'चंदविमाणाओ वीसाए जोयणेहिं उवरिल्लेणं ताराख्वे गरं चरई' यह तारारूप ज्योतिश्चक्र चन्द्रविमान से २० योजन दूर ऊपर में है और वहीं से वह अपनी गतिक्रिया में रत होता है। सूत्र जो होता है वह केवल विषय का सूयक ही होता है इसलिये यहां पर अनुक्क भी ग्रहों का एवं नक्षत्रों का क्षेत्र विभाग जो कि अन्यत्र वर्णित किया गया हुआ है शिष्य ज्ञान के निमित्त प्रकाशित किया जा रही है शतानि सप्त गत्वोय योजनानां भुवस्तलात् । नवतिंच स्थितास्ताराः सर्वास्तानभस्तले ॥१॥ तारका पटलाद् गत्वा योजनानि दशोपरि। सूरणां पटलं तस्मात् अशीति शीतरोचिषाम् ॥२॥ जोयणेहिं चारं चरई' मा 11 माम मा भाटे पर समझ . 'सूरविमाणाओ जोयणसए उवरिल्ले तारारूपे चारं चरइ' सूर्यविभानथ तारा३५ न्योतिश्व १०० याननी જેટલે દૂર ઉપરના ભાગમાં છે અને તે તેનાથી આટલા જન દૂર રહીને પિતાની गतिध्यिा ४रे छे. 'चंदविमाणाओ वीसाए जोयणेहिं उवरिल्लेणं तारारूवे चारं घरई' मा તારારૂપ તિશ્ચક ચવિમાનથી ૨૦ એજન દૂર ઉપર છે અને ત્યાંથી તે પિતાની ગતિક્રિયામાં રત થાય છે. સૂત્ર જે હોય છે તે કેવળ વિષયનું સૂચક જ હોય છે. આ માટે અહીં અનુક્ત પણ શહેન અને નક્ષત્રના ક્ષેત્રવિભાગ કે જે અન્યત્ર વર્ણિત કરવામાં આવેલ છે શિષ્યજ્ઞાનના નિમિત્ત પ્રકાશિત કરવામાં આવે છે. शतानि सप्त, गत्वोध योजनानां भुवस्तलात् । नवतिं च स्थितास्ताराः सर्वाधस्तान्नभरतले ॥ वारका पटलाद् गत्वा योजनानि दशोपरि । सूराणां पटलं तस्मात् अशीति शीतरोचिषाम् ॥
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy