SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ rial afrai रसहिं इकची सेहिं जोयणस एहिं एकादशभिरेद शित्यधिके यजनशतैः 'अवाहाए जोइस चारं 'चरइ' अबाधया ज्योतिषं च ज्योतिश्चक्रं चारं चरतीति, अयं भावः - मन्दरपर्वतात् चक्रवालेनैकविंशत्यधिकानि एकादश योजनशतानि परित्यज्य चलं ज्योतिश्रक्रं तारारूपं चरति अत्र प्रकरणात जम्बुद्वीपगतमेव ज्योतिश्चक्रं ज्ञातव्यम्, अन्यथा - लवणसमुद्रादि गतज्योतिश्चक्रस्य मन्दरपर्वतादति दूरतरवर्त्तित्वेनोपर्युक्तप्रमाणस्यासंभवप्रसङ्गात् इति तृतीयमबाधाद्वारम् ॥ अथस्थिरं ज्योतिश्चक्रमलोकतः कियत्यात्वाधया अगवतिष्ठते इति प्रष्टुं चतुर्थद्वारमाह- 'लोगंताओ f' इत्यादि, 'लोगंताओ णं भंते' लोकान्ततः अलोकादितोऽर्वा खल भदन्त ! 'केवइया अवादाए' कियत्या - कियत्प्रमाणकया अवाधया 'जोइसे पन्नत्ते' ज्योतिं स्थिरं ज्योतिश्चक्रं प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'एक्कारस एकारसेहिं जोयणसएहिं एकादशभिरेकादशभि र्योजनशतैः, जगत्स्वाइसके उत्तर में प्रभु कहते हैं - 'गोयमा ! इक्कारसहिं इक्कवीसेहिं जोयणसएहिं अबाहाए जोइस चारं चरद्द' हे गौतम! ज्योतिषी देव सुमेरु पर्वतको ११२१ योजन दूर छोड कर गति करते हैं। यहां जो ११२१ योजन सुमेरु पर्वत को छोड कर जोतिश्चक के चलने की बात कही गई है वह जम्बूद्वीपगन ज्योतिश्चक्र को लेकर कही गई है लवण समुद्रादिगत ज्योतिश्चक्र को लेकर नहीं कही गई क्यों कि लवण समुद्रगत ज्योतिश्चक्र सुमेरु पर्वत से बहुत ही अधिक दूरतरवर्ती है इस कारण ११२१ योजन का प्रमाण नहीं बन सकता है। अबाधा तृतीय द्वार समाप्त । चतुर्थदार वक्तव्यता इस वक्तव्यता में गौतमस्वामी ने प्रभु से ऐसा पूछा है-'लोगंताओ णं भंते ! केवइयाए अदाहाए जोइसे पत्ते' हे भदन्त ! लोक के अन्त से- अलोक के पहिले कितनी अबाधा से ज्योतिश्चक्र स्थिर कहा गया है ? इसके उत्तर में प्रभुश्री कहते छे- 'गोयमा । इकारसहिं इक्कीसेहिं जोयणसएहिं अवाहाए जोइसं चार चरइ' डे गौतम ! ચેતિષી દેવ સુમેરૂ પર્વતને ૧૧૨૧ ચેાજન દૂર છેડીને ગતિ કરે છે. અહી જે ૧૧૨૧ ચેાજન સુમેરૂ પર્વતને ઘેાડીને જ્યેાતિશ્ચકના ચાલવાની વાત કહેવામાં આવી છે તે જમ્મૂદ્વીપગત ાતિશ્ચકને લઇને કહેવામા આવી છે. લવણુસમુદ્રાદિગત ચૈાતિશ્ચકને લઈને કહેવામાં આવી નથી કારણ લવણુસમુદ્રગત ચેતિશ્ચક સુમેરૂ પ°તથી ઘણા જ વધારે દ્વરતરવતી છે. આ કારણે ૧૩૨૧ ચૈાજનનું પ્રમાણુ ખની શકતું નથી, અખાધા તૃતીયક્રાર સમાપ્ત ! ચતુ દ્વાર વક્તવ્યતા– प्रस्तुत वक्तव्यताभां श्री गौतमस्वाभीओ अलुने मा प्रमाणे पूछयु टे - 'लोगताओ णं णं भंते! केवइयाए अवाहाए जोइसे पन्नत्ते' हे न् ! सोहना मन्तथी - मोहनी पडेला પહેલા કેટલી અમ ધાથી યેતિશ્ર્વક સ્થિર કહેવામાં આવ્યું છે ? આના ઉત્તરમાં પ્રભુ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy