SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपमाप्ति विकलं प्रश्नवाक्यमेव उत्तरवाक्यरूपेणोच्चारणीयमिति । कथं ते तारारूपा देवाः चन्द्र सूर्यापेक्षया हीना अपि तुल्या अपि भवन्ति, अनाथै कारणं ज्ञातुं प्रश्नयानाह-'से केणडेणं इत्यादि, 'से केणढे णं भंते ! एवं बुच्चइ अस्थिणं.' तत्केनार्थेन भदन्त ! एव मुच्यतेअस्ति खलु तारारूपाणां देवानां चन्द्राद्यपेक्षया हीनतमपि तुल्यलमपि, अर्थादत्र को हेतु रस्ति येन सर्वज्ञेनापि भवता एवं कथ्यते इति गौतमस्यावान्तरः प्रश्नः, भगवानाह-हे गौतम! 'जहा जहाणं तेसि देवाणं यथा यथा खलु तेषां देवानाम् तत्र यथा यथा-येन येन प्रकारेण तेषां ताराविमानाधिष्ठातृणां देवानां पूर्वस्मिन् भने 'तवनियमवंभराणि उसियाई भवंति' तपोनियमब्रह्मर्याणि उच्छितानि उत्कृष्टानि अधिशानीत्यर्थों भवति तत्र तपोऽनश. नादिद्वादशप्रकरणम्, नियम:-शौचादिः, ब्रह्मचर्य-मैथुनविरतिः, अत्र शेषत्रतानामनुपदर्शनम् उत्कटव्रतधारिणां ज्योतिष्कदेवेपूत्पादारांभवाद् उछूतानीत्युपलक्षणम् तेन यथा यथा अनुछितानीत्यपि ज्ञातव्यमिति । यत् शब्दघटितवाक्यस्य तच्छन्दघटितवावचसापेक्षत्वा दुत्तरवाक्यमाह-'तहा तहा णं' इत्यादि, 'तहा तहा णं तेसिं देवा एवं पण्णायए तं जहा हीन एवं समान धुति आदिघाला होना यह सम पूर्वभव में उपार्जित कर्मों के उदयानुसार ही होता है । इस तरह हे गौतम! जिस प्रकार से तुमने प्रश्न पूछा है उसका उत्तर वैसा ही है, 'ले केणटेणं ते! एवं बुचद अस्थिणं.' हे भदन्न! ऐसा आप किस कारण से कहते हैं कि चन्द्रादिक देवों के विभवादिक की अपेक्षा तारारूप देवों के विभवादिक में हीनता एवं समानता है ? इस के उत्तर में प्रभु कहते हैं-'गोयमा ! जहा २ णं तेसि देवाणं' हे गौतम ! जैसा २ उन देवों के पूर्वभय में 'तवनियमयंभचेराणि उसियाई भवति' तप, नियम, ब्रह्मचर्य अधिकरूप से सेवित होता है-अर्थात अनशन आदि १२ प्रकार के तपों का, शौचादिरूप नियमों का और मैथुन विरतिरूप ब्रह्मचर्य का अधिकरूप में या हीन रूप में सेवन होता है 'तहा तहाणं तेसिं देवाणं एवं पण्णायए तं जहा अणुंत्तं वा तुल्लत्तं वा' वैसा २ उन देवों को ऐसा कहा जाता है कि ये चन्द्रादिक देवों के હોવું આ બધું પૂર્વભવમાં સંચય કરેલાં કર્મોના ઉદયાનુસાર જ થાય છે આ રીતે હે गौतम! शत तमे प्रश्न पूछया छ. तन नाम पर ते १ छ, 'से केणद्रेणं भंते । एवं वुच्चइ अस्थि णं' Net ! आयु मा५ ४या ४२णे ४ी शो छ। यन्द्रlas દેવોની વિભાવાદિકની અપેક્ષા તારારૂપ દેવના વિભાવાદિકમાં હીનતા અને સમાનતા છે? माना उत्तरमा प्रभु छ-'गोयमा ! जहा २ णं तेसिं देवाणं' गौतम ! २ २ त वाना सभा 'तवनियमवंभचेराणि उसियाई भवंति' त५ नियम, प्रायः मधि રૂપથી સેવાય છે–અર્થાત્ અનશન વગેરે ૧૨ પ્રકારના તપનું શૌચાદિરૂપ નિયમોનું અને भैथुन विति३५ प्रहाय नु मधि: ३५मा मय हीन३५मा सेवन थाय छे 'तहा २ णं तेसि देवाणं एवं पण्णायए तं जहा अणुत्तं वा तुल्लत्तं वा' का पाते हैवाने से
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy