SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४४८ जम्बूद्वीपप्रशसिस पर्यत्सत्स्त्री जनेन सः प्रभुः-भोग कत्तुं समर्थश्चन्द्रादि नवेति वक्तव्यं तत् चतुर्दशं द्वारम् १४ । 'ठिईय' स्थिति रायुपो वक्तव्यता तत् पञ्चदशं द्वारम् १५ । 'अप्पबहू' अल्पबहुत्वं ज्योतिष्काणां वक्तव्यं पोडशं द्वारम् १६ । तदेतानि षोडशद्वाराणि गाथाद्वयेन' प्रतिपादितानि, एते एव विपया अत्र सूत्रे वक्तव्या इति ।। तत्र प्रथमं द्वारं प्रश्नयनाह-'अस्थिण' इत्यादि, 'पत्थिणं भंते !' अस्त्येतत् खलु भदन्त ! 'चं दिमसरियाण' चन्द्रसूर्याणाम् चन्द्रस्य सूर्यस्य चेत्यर्थः 'हिडि पि ताराख्वा' अधस्तना अपि तारारूण देवा अर्थात् चन्द्रसूर्यादि देवानां क्षेत्रापेक्षया अधस्तनाः नीवर्तमाना स्तारारूपाः ताराविमानाना मधिष्ठायका देवाः 'अणुं पितुल्लावि' अणवोऽपि तुल्या अपि.केचित् ताग विमानाधिष्ठातारो देवाद्युतिविषवादिकमपेक्ष्याणवो हीना अपि भवन्ति तथा केचित् तुल्या अपि पुतिविभवादिकमपेक्ष्य सदृशा अपि भवन्ति किया तथा-'समवि ताराख्वा अ[णि तुल्ला वि' समेऽपि तारारूपा अणवोऽपि तुल्या अपि चन्द्रादि विमानः क्षेत्रापेक्षयासमाः समश्रेणिस्थिता अपि तारारूपाः ताराविमानानामधिष्ठातारो देवास्ते अपि चन्द्रसूर्याणां द्वार है स्थिति नामका १५ वां द्वार है और अल्पबहुत्व नामका १६ दार है इनमें प्रथम द्वार की वक्तन्यता के सम्बन्ध में गौतमस्वामीने प्रभु से ऐसा पूछा है-'अत्थि णं अते ! चंदिमसूरियाण हिडिपि ताराख्वा, अणुं पि तुल्ला वि समेवि ताराख्या अगुंचि तुल्ला वि पि वि ताराख्या अणु वि तुल्लावि' हे भदन्त चन्द्र और सूर्य आदि देवों के, क्षेत्र की अपेक्षा नीचे वर्तमान ताराविमानों के कितने क अधिष्ठायक देव, क्या ति विभवादिक की अपेक्षा हीन भी होते हैं ? तथा कितनेक निविभवादित की अपेक्षा सदृश भी होते ? तथा-चन्द्रादि विमानों की समश्रेणि में स्थित ताराविमानों के अधिष्ठायक देव चन्द्र सूर्यादिक देवों को धुति एवं विभवआदि की अपेक्षा क्या हीन भी होते हैं ? और तुल्य भी होते हैं ? तथा-चन्द्रादिक विमानों के क्षेत्र की अपेक्षा उपर-उपरितन भाग में स्थित-ताराविनानों के अधिष्ठायक देव चन्द्र सूर्य देवों की युति एवं विभव नामनु १२ भु द्वार 24श्रमहिषी नामनु १३भुदा२ छ, 'तुडियबहू' नामनु १४ भु દ્વાર છે. સ્થિતિ નામનું ૧૫મું દ્વાર છે અને અલ્પબદ્ધત્વ નામનું ૧૬ શું દ્વાર છે આ ही प्रथम द्वारनी पतव्यता समयमा गौतमस्वाभीमे प्रभुन पूच्यु-'अत्थिणं भंते ! चंदिम सूरियाणं हिटुिंपि तारसरुवा अणुं वि तुल्ला वि समेवि तारारूवा अणुं वि तुल्ला वि उप्पि वि तार"रूवा अणु वि तुल्ला त्रि' 3 महन्त ! यन्द्र मन सूर्य मावाना, क्षेत्रनी અપેક્ષા નીચે વર્તમાન તારા વિમાના કેટલાક અધિષ્ઠાયક દેવ, શું તિવિભાવાદિની અપેક્ષાહીન પણ હોય છે ? તથા કેટલાક ઘતિવિવાદિકની અપેક્ષા સદશ પણ હોય છે? તથા ચન્દ્રાદિ વિમાની સમશ્રેણમાં સ્થિત તારાવિમાનોના અધિષ્ઠાયક દેવ ચન્દ્ર સૂર્યાદિક દેવેની ધૃતિ અને વૈભવ આદિની અપેક્ષા શું હીન પણ છે? અને તુલ્ય પણ હોય છે?
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy