SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ जेम्दीपप्रतिमा असीईए जोयणेहिं चार चरइ, सूरविमाणाओ जोयणसए उवरिल्ले तारारूवे चारं चरइ चंदविमाणाओ वीसाए जोयणेहिं उवरिल्लेणं तारारूवे चारं चरइत्ति ॥सू० २७॥ छाया-अधः शशिपरिवारो मन्दरावाधा तथैव लोकान्तः । धरणितलादबाधा अन्तो वहिश्चोर्ध्वमुखम् ॥१॥ संस्थानं च प्रमाणं वहन्ति शीघ्रगतय ऋद्धिमन्तश्च तारान्तराग्रमहिष्यः तुडितं प्रभुःस्थितिचाल्पवहू ॥२॥ अस्ति खल भदन्त ! चन्द्रसूर्याणा मधस्तना अपि तारारूपा अणवोऽपि तुल्या अपि समा अपि तारारूपा अणवोऽपि तुल्या अपि उपयपि तारारूपा अणवोऽपि तुल्या अपि ? हंत गौतम ! तदेवोचारयितव्यम् । तत्केनार्थेन भदन्त ! एवमुच्यते अस्ति खलु यथा यथा खलु तेषां देवानां तपोनियमब्रह्मचर्याणि उच्छ्रितानि भवन्ति तथा तथा खल तेषां देवानामेवं प्रज्ञायते तद्यथा अणुत्वं वा तुल्यत्वं वा यथा यथा खलु तेपां देवानां तपो नियम ब्रह्मचर्याणि नो उच्छ्रितानि भवन्ति तथा तथा तेपां देवानामेवं नो प्रज्ञायते तद्यथा अणुत्वं वा तुल्यत्वं वा । एकैकस्य खलु भदन्त ! चन्द्रस्य कियन्तो महाग्रहा: परिवारः कियन्ति नक्षत्राणि परिवारः कियत्यस्तारागण कोटी कोट्यः प्रज्ञप्ताः ? गौतम ! अष्टाशीतिमहाग्रहाः सहस्राणि नवशतानि पञ्चसप्तत्यधिकानि तारागणकोटीकोटयः प्रज्ञप्ताः । मन्दरस्य खलु भदन्त ! पर्वतस्य कियत्या अवापया ज्योतिपं चारं चरति? एकादशभिरेकविंशत्या योजनशतैरवाधया ज्योतिष्क प्रज्ञप्तम् ? गौतम! एकादशभिरेकादशभियोजनशतैरवाधया ज्योतिष्क प्रज्ञप्तम् । धरणितलात् खलु भदन्त ! सप्तभि नरत योजनशतैश्चारं चरति । एवं सूर्यविमाने अष्टभिः शतैः, चन्द्रविभानेऽष्टभिरशीत्या, उपरितनं तारारूपं नाभियोजनशतैयारं चरति । ज्योतिष्कस्य खलु भदन्त ! अधस्तनात् तलाव कियत्याऽवाधया सूर्यविमानं चार चरति ? गौतम ! दशभिजिनैरबाधया चारं चरति । एवं चन्द्रविमानं नवत्या योजनैश्चारं चरति, उपरितनतारारूपं दशोत्तरै योजशतैश्वारं चरति । सूर्यविमानात् चन्द्रविमानम् अशीत्या योजन चारं चरति । सूर्यविमानाद् योजनश ने उपरितनं तारारूपं चारं चरति । चन्द्रविमानाद् विंशत्या योजनै रुपरितनं तारारूपं चारं चरति ॥ इति सप्तविंशति सूत्रम् ।।१० २७॥ टीका-समाति-अस्मिन्नेवाधिकारे पोडशद्वाराणि आह-'हिदि इत्यादि, तत्र-'हिडिं' अध:-चन्द्रसूर्ययोरत्रः समपङ्क्तौ 'अणुं समंथा' इत्यादि वक्तव्यता द्वारम् प्रथमम् १ । 'अत्थि णं भंते ! चंदिन सूरियाण' इत्यादि टीकार्थ-इसी अधिकार में सूत्रकार ने जो १६ द्वार कहे हैं उनकी ये संग्रह अस्थिणं भंते ! चंदिम सूरियाण' त्याहिટીકાથ-આજ અધિકારમાં સૂવકારે જે ૧૬ દ્વાર કહ્યાં છે તેમની આ સંગ્રહગાથાઓ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy