SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४२० जम्बूद्वीपप्रज्ञप्तिसूत्रे तदा पौषी पुष्यनक्षत्रयुक्ता अमावास्या भवति एतत्तु पौषमासा पाढमासावधिकृत्य कथितम् । उक्तानि मासार्द्धमास परिसमापकानि नक्षत्राणि । इति पञ्चविंशतिसूत्रं समाप्तम् ॥ ० २५॥ सम्प्रति- स्वयमस्तंगम ने नाहोरात्रपरिसमापकतया यासपरिसमाप कनक्षत्रसमुदायमाह - तत्रापि प्रथमतो वर्षा सामयिकाहोरात्रपरिसमापकनक्षत्रसूत्रम् । " मूलम् - वासाणं पढमं मासं कति णवखन्ता र्णेति ? गोयमा ! चन्तारि णवत्ता पति तं जहा - उत्तरासाडा अभिसरणो घणिट्ठा उत्तरासाढा चउस अहोरते णेइ, अभिई सत अहोरसे णेइ लवणो अट्ट अहोरते इ धणिट्टा एवं अहोरत्तं णेइ, तेसिं च णं मासंसि चउरंगुलपोरसीए छायाए सूरिए अणुपरियट्टइ, तस्त णं मासस्स चरिमदिवसे दो पदा चत्तारि अंगुला पोरसी भवइ । वासाणं भंते ! दोच्चं मासं कइ णक्खत्ता णेंति ? गोयमा ! चत्तारि धणिट्टा सयभितया पुग्वभवया उत्तरभवया धणिट्टा च णं चउद्दस अहोरते णेइ सर्याभिसया सत्त अहोरतेणेइ, पुव्वभद्दवया अट्ठ अहोरत्ते णेइ, उत्तराभद्दवया एगं, तंसि च णं मासंसि अटुंगुलपोरसीए छायाए सूरिए अणुपरियहइ, तस्स मासस्स चरिमे दिवसे दो पया अटु य अंगुला पोरसी भवइ । वासाणं भंते! तइयं मासं कइ णक्खत्ता पर्णेति ? गोयमा ! तिष्णि णवत्ता णेंति तं जहाउत्तरभवया रेवई अस्सिणी उत्तरभद्दवया चउदस राइदियं णेइ रेवइ पण्णरस अस्सिणी एगं तंसि च णं मासंसि दुबालसंगुलपोरसीए छायाए सूरिए अणुपरियट्टइ तस्स णं मासस्त चरिमे दिवसे लेहट्टाई तिष्णि पयाई पोरसी भवइ । वासाणं भंते ! वउत्थं मासं कति णक्खनक्षत्र से युक्त अमावास्या होती है और जब पूर्वाषाढा नक्षत्र से युक्त पूर्णिमा होती है तव पुष्य नक्षत्र से युक्त अमावास्या होती है यह कथन पौषमास और आषाढमास को लेकर किया गया है इस प्रकार से मासार्द्धमास परिसमापक नक्षत्रों का कथन किया गया है || सू० २५| યુક્ત અમાવાસ્યા હોય છે અને જ્યારે પૂર્વાષાઢા નક્ષત્રથી યુક્ત પૂર્ણિમા હૈાય છે ત્યારે પુષ્ય નક્ષત્રથી યુક્ત અમાવાસ્યા હાય છે. પ્રસ્તુત થન પૌષમાસ તેમજ અષાઢ માસને લઈને કરવામાં આવ્યુ છે. આવી રીતે માસા માસ પરિસમાપક નક્ષત્રાનુ કથન કરવામાં આવ્યું છે. પરમા
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy