SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तम प्रक्षस्कारः सू. २५ नक्षत्राणां कुलादिद्वारनिरूपणम्। सम्प्रति अमावास्यासु कुलादि योजनाविषयकः प्रश्नमाह-'साविट्ठीणं' इत्यादि, 'साविट्ठीणं भंते ! अमावासं' श्राविष्ठी खल भदन्त ! अमावास्याम्, 'किं कुलं जोएइ उवकुलं जोएइ कुलोवकुकं जोएइ' किं कुलं युनक्ति किंवा उपकुलं युनक्ति किंवा कुलोपकुलं युनक्तीति प्रश्ना, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'कुलं वा जोएइ उपकुलं वा जोएइ गोलभइ कुलोवकुलं' कुलं वा युनक्ति, उपकुलं वा युनक्ति नो लभते कुलोपकुलम्, अर्थात् कुछोपकुलसंज्ञकेन नक्षत्रेण सह योगं न लभते इति तत्र-'कुलं जोएमाणे महाणक्खत्ते जोएइ' कुलं युञ्जत् मघानक्षत्रं युनक्ति 'उपकुलं जोएमाणे अस्सेसाणक्खत्ते जोएइ' उपकुलं युञ्जत् अश्लेषानक्षत्रं युनक्ति । सम्पति उपसंहारमाह-'साविटिष्ण' इत्यादि, 'साविटिणं अमावास अमावास्याओ में कुलादि योजना कथन 'साविट्ठी णं भंते ! अमावासं किं कुलं जोएइ, उवकुलं जोएइ, कुलोवकुलं जोएई' हे भदन्त ! जो श्राविष्ठी-श्रावणमासमाविनी-अमावास्या है, उसके साथ क्या कुलसंज्ञक नक्षत्र युक्त होते हैं ? या उपकुलसंज्ञक नक्षत्र युक्त होते हैं ? या कुलोपकुल संज्ञक नक्षत्र युक्त होते हैं ? इसके उत्तर में प्रभु कहते हैं'गोयमा ! कुलं वा जोएइ, उवकुलं वा जोएइ, णो लब्भइ कुलोचकुलं' हे गौतम ! श्राविष्ठी अमावास्या के साथ कुलसंज्ञक नक्षत्र भी होते हैं, उपकुल संज्ञक नक्षत्र भी युक्त होते हैं परन्तु कुलोपकुलसंज्ञक नक्षत्र युक्त नहीं होते हैं, अर्थात् श्राविष्ठी अमावास्या कुलोपकुल संज्ञक नक्षत्र के साथ योग नहीं करती है 'कुलं जोएमाणे महाणक्खत्ते जोएइ, उचकुलं जोएमाणे अस्सेसा णक्खत्ते जोएइ' श्राविष्ठी अमावस्या जब कुलसंज्ञक नक्षत्र के साथ योग करती है तब वह मघानक्षत्र के साथ योग करती है और जब उपकुल संज्ञक नक्षत्र के साथ योग करती है तब वह अश्लेषा नक्षत्र के साथ योग करती है इस तरह | અમાવસ્યાઓમાં કુલાદિ જિના કથન 'साविद्री भंते ! अमावासा किं कुलं जोएइ, उवकुलं जोएइ, कुलोवकुलं जोएइ' ભદન્ત જે શ્રાવિષ્ઠી-શ્રાવણમાસ ભાવિની અમાવસ્યા છે તેની સાથે શું કુલસંજ્ઞક નક્ષત્ર જોડાયેલાં હોય છે? અથવા ઉપકુલસંશક નક્ષત્ર યુક્ત હેય છે? અગર કુલે કુલસંજ્ઞક नक्षत्र युद्धत डाय छ ? मान भी प्रभु ४ छ-'गोयमा ! कुलं वा जोएइ, उवकुलं वा जोएइ, णो लभइ कुलोवकुलं' 3 गौतम ! श्राविही अमावस्यानी साथै सस नक्षत्र પણ હોય છે, ઉપકુલસંજ્ઞક નક્ષત્ર પણ યુક્ત હોય છે પરંતુ કુલપકુલસંજ્ઞક નક્ષત્ર યુક્ત હતાં નથી અથત શ્રાવિષ્ઠી અમાવસ્યા કુલપકુલસંજ્ઞક નક્ષત્રની સાથે યોગ કરતી નથી. 'कुलं जोएमाणे महाणक्खत्ते जोरइ, उपकुलं जोएमाणे अस्सेसा णक्खत्ते जोएइ' श्राविही અમાવસ્યા જ્યારે કુલસંજ્ઞક નક્ષત્રની સાથે એગ કરે છે ત્યારે તે મઘા નક્ષત્રની સાથે વેગ કરે છે અને જ્યારે ઉપકુલસંજ્ઞક નક્ષવની સાથે ચેડા કરે છે ત્યારે તે અશ્લેષા નક્ષત્રની
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy