SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ફે खलु अमावास्यां त्रीणि नक्षत्राणि युञ्जन्ति तद्यथा शतभिषक् पूर्वभाद्रपदा उत्तरभाद्रपदा, एतत् व्यवहारनयतः कथितम्, श्चियनयतः पुनस्त्रीणि तद्यथा - धनिष्ठा शतभिषक् पूर्वभाद्रपदा च आसां पञ्चानामपि अधावारयानां कथितनक्षत्रत्रयाणां मध्येऽन्यतमेन परिसमापनादिति । 'चेतिणं दो रेवई स्त्रिणी य' चैत्रीं खलु द्वे रेवती अश्विनी च, हे भदन्त ! चैत्रीममावास्यां कतिनक्षत्राणि गञ्जन्ति ? भगवानाह - हे गौतम ! द्वे नक्षत्रे युङ्क्तस्तद्यथा - रेवती अश्विनी च एतच, व्यवहारमदेन कथितम्, निश्चयतस्तु त्रीणि 'नक्षत्राणि युञ्जन्ति, तद्यथा पूर्वभाद्रपदा उत्तरभाद्रपदा रेवती च, आसां पञ्चानामपि युगभाविनीनां कथितनक्षत्रत्रयाणां मध्येऽन्यतमेन परिसमापनादिति । 'वेाहिरणं दो भरणी कत्तिया य' वैशाखीं खलु पूर्णिमां द्वे नक्षत्रे युक्त; तद्यथा-भरणी कृत्तिकाच, अन्यत्सर्व पूर्व देव ज्ञातव्यम् 'जेडालिं णं दो रोहिणी मग्गविरं नक्षत्र, पूर्वभाद्रपदा नक्षत्र और उत्तर भाद्रपदा नक्षत्र ये तीन नक्षत्र परिसमाप्त करते हैं ऐसा यह कथन भी व्यवहार नय के अनुसार किया गया जानना चाहिये निश्चय नय के अनुसार तो धनिष्ठा, शतभिषक और पूर्वभाद्रपदा इन तीन नक्षत्रों में से कोई एक नक्षत्र इन पांच युगभाविनी अमावास्याओं को यथा योग्य रूप से परिलमाप्त करते हैं ! 'चेत्तिणं दो रेवई अस्सिणीय ! 'चैत्री अमावास्या को रेवती और अश्विनी ये दो नक्षत्र परिसमाप्त करते हैं । यह कथन भी व्यवहार से ही किया गया जानना चाहिये क्यों कि निश्चयनय के कथनानुसार तो चैत्री ५ पांच युगभाविनी अमावास्याओं की परिसमाप्ति पूर्वभाद्रपदा, उत्तरभाद्रपदा, और रेवती इन तीन नक्षत्रों में से यथायोग्यरूप से किसी एक नक्षत्र के द्वारा होती हुई कही है 'साहिणं दो भरणी कत्तिया य' वैशाखी जो ५ युगभाविनी अमावास्याएं हैं उनकी परिसमाप्ति भरणी और कृत्तिका इन दो नक्षत्रों में से एक नक्षत्र द्वारा होती है। बाकी का और सब कथन पूर्व के जैसा पुव्वभद्दवया, उत्तरयद्दवया) शब्गुनी अभावास्याने शतभिषा नक्षत्र, पूर्व लाद्रयहा नक्षत्र અને ઉત્તરભાદ્રા નક્ષત્ર એ ત્રણ નક્ષત્ર પરિણમાપ્ત કરે છે એવું આ કથન વ્યવહારનય અનુસાર કરવામાં આવેલ' જાણવું નિશ્ચયનય અનુસાર તે ધનિષ્ઠા, શતભિષડ્ અને પૂર્વભાદ્ર પદ્મા એ ત્રણુ નક્ષત્રામાંથી કાઈ એક નક્ષત્ર આ પાંચ યુગભાવિની અમાવસ્યાઓને યાગ્ય ३५थी परिसमाप्त ४२ छे (चेत्तिणं दो रेवई अस्सिणी य) चैत्री भावास्याने रेवती मने અશ્વિની એ એ નક્ષત્ર પરિસમાપ્ત કરે છે, આ કથન પણ વ્યવહારની અપેક્ષાએ જ કર વામાં આવ્યાનું જાણવું. કારણ કે નિશ્ચયનયના કથનાનુસારતા ચૈત્રી પાંચ યુગભાવિની અમાવાસ્યાની પરિસમાપ્તિ પૂર્વભાદ્રપદા ઉતરભાદ્રપદા અને રેવતી એ ત્રણુ નક્ષત્રામાંથી यथायोग्य इथथी । ४ नक्षत्र द्वारा थवा अडेवामां भाव्यु छे (वेसाहिण दो भरणी कन्तिया य) वैशाभी ने पांच युगभाविनी अभावस्यामा छे तेभनी परिसभाति भरणी अने કૃત્તિકાએ એ નક્ષત્રામાંથી કોઈ એક નક્ષત્ર દ્વારા થાય છે. અન્ય સઘળુ કથન પૂર્વક્તિ ज० ५२
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy