SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ४०२ जम्बूद्वीपप्राप्ति पूर्णिमाम् 'कि कुलं तंचेव दो जोएइ णो भवइ कुलोबकुलं, कुलं जोएमाणे मग्गसिरणखत्ते जोएइ, उवकुलं जोएमाणे रोहिणी अग्गसिरिष्णं पुण्णिमं जाव वत्तव्यं सिया' किं कुलं तदेव द्वे युक्तः नो भवति कुलोपकुलम्, कुलं युञ्जत् मृगशिरा नक्षत्रं युनक्ति उपकुलं युञ्जत् रोहिणी नक्षत्रं युनक्ति, मार्गशीपी खलु पूर्णिमा यावद्वक्तव्यं स्यात् इति, अयं भाव:-हे मदन्त ! मार्ग शीपी पूर्णिमा किं कुलं युनक्ति किंवा उपकुलं युनक्ति किंवा कुलोपकुलं युनक्ति इति प्रश्नः, भगवानाह-'हे गौतम ! मार्गशीर्षी पूर्णिमा कुलं युनक्ति उपकुलं वा युनक्ति नो भवति कुलोपकुलम्, तत्र कुलं युञ्जत् मृगशिरो नक्षत्रं युनक्ति, उपकुलं युञ्जत् रोहिणी नक्षत्रं युनक्ति । सम्प्रति-उपसंहारमाह-मार्गशीष पूर्णिमां खल कुलं वा युनक्ति उपकुलं वा युनक्ति, कुलेन वा युक्ता उपकुलेन वा युक्ता मार्गशीर्षी पूर्णिमा युक्तति वक्तव्यं स्यात्, एवं रूपेण स्वशिष्येभ्यः प्रतिपादनं कुर्यात् इति ।। अथ लाघवार्थमतिदेशमाह-एवं' इत्यादि, 'एवं सेसियाओवि जाव आसाढिं' एवं शेपिका अपि यावदापाढीम् एवम् मार्गशीपी पूर्णिमान्तकथितप्रकारेण शेषिका उक्ताभ्योऽवशिष्टा पोपीपूर्णिमात आरभ्य आपाढपूर्णिमान्तपूर्णिमा कुलसंज्ञक नक्षत्र युक्त करते हैं ? या उपकुल संज्ञक नक्षत्र युक्त करते हैं ? या कुलोपकुल संज्ञक नक्षत्र युक्त करते हैं ? उत्तर में प्रभु कहते हैं-हे गौतम! मार्गशीर्षी पूर्णिमा को कुलसंज्ञक नक्षत्र युक्त करते हैं, उपकुल संज्ञक नक्षत्र युक्त करते हैं, कुलोपकुलसज्ञक नक्षत्र युक्त नहीं करते हैं जब कुलसंज्ञक नक्षत्र उसे युक्त करते हैं तब उनमें से मृगशिरा नक्षत्र उसे युक्त करता है और जब उपकुल संज्ञक नक्षत्र उसे युक्त करते हैं तब उनसे उसे रोहिणीनक्षत्र युक्त करता है इस तरह इस मार्गशीर्षी पूर्णिमा को कुल संज्ञक नक्षत्र और उपकुल संज्ञक नक्षत्र युक्त करते हैं इस कारण यह कुल से और उपकुल से युक्त होती है ऐसा अपने शिष्यों को समझाना चाहिये 'एवं लेसियाओ वि जाव आसाढिं' इसी प्रकार मार्गशीर्षी पूर्णिमान्त तक कथित प्रकार के अनुसार-उक्त से अवशिष्ट पौषी पूर्णिमा से लेकर आपाढी पूर्णिमा तक की पूर्णिमाओं के सम्बन्ध में માર્ગશીષી પૂર્ણિમાને શું કુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે? અથવા ઉપકુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે અથવા શું કુલપકુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે ? ઉત્તરમાં પ્રભુ કહે છે–હે ગૌતમ! માર્ગશીવી પૂર્ણિમાને કુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે, જે કુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે, પણ કુપકુલસંજ્ઞક નક્ષત્ર યુક્ત કરતાં નથી. જ્યારે કુલસજ્ઞિક નક્ષત્ર તેને યુક્ત કરે છે ત્યારે તેમનામાંથી મૃગશિરે નક્ષત્ર તેને યુક્ત કરે છે અને જ્યારે ઉપકુલસંક નક્ષત્ર તેને યુક્ત કરે છે ત્યારે તેને રોહિણી નક્ષત્ર યુક્ત કરે છે. આ રીતે આ માગણીષ પૂર્ણિમાને કુલસંજ્ઞક નક્ષત્ર અને ઉપકુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે એટલે તે કુલથી તેમજ ઉપકુલથી યુક્ત હોય છે मे शिध्यान सभगत नसे. (एवं सेसियाओ नि नाव आसादि) मेवी शत માર્ગશીપી પૂર્ણિમાન્ત સુધી કહેલા પ્રકાર અનુસાર–ઉક્તથી અવશિષ્ટ પીવી પૂર્ણિમાથી
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy