SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ રૂદ अम्बूद्वीपप्राप्तिसूत्रे - सम्प्रति-कुलद्वारप्रतिपादनार्थमाह- 'साविहीणं भंते' इत्यादि, 'साविद्वीणं भंते ! पुष्णिमं' श्राविष्ठी श्रावणमासभाविनीं खलु भदन्त । पूर्णिमाम् 'किं कुलं जोएह उबकुलं जोएइ कुलोवकुलं जोएइ' किं कुलं युनक्ति उपकुलं युनक्ति कुछोपकुलं युनक्ति ? इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गीयमा' हे गौतम ! कुलं वा जोएइ उबकुलं वा जोएड़ कुळोवकुलं वा जोएई' कुलं वा युनक्ति कुळमपि कुटसंज्ञनक्षत्रमपि युनक्ति श्राविष्ठीं पूर्णिमामू तथा उपकुलं या युनक्ति उपकुल संज्ञक नक्षत्रमपि श्राविष्ठ पूर्णिमां युनक्ति श्रावणी पूर्णिमाया सह उपकुलस्यापि योगो भवतीत्यर्थः कुलोषकुलं वा, युनक्ति कुछोपकुलसंज्ञक-नक्षत्रमपि युनक्ति, सर्वैः सहयोगो भवति श्रावणी पूर्णिमाया इत्यर्थः । तत्र 'कुलं जोएमाणे धणिट्ठाणक्खत्ते जोएइ' तत्र कुलं युञ्जधनिष्ठा नक्षत्रं युनक्ति, धनिष्ठानक्षत्रस्येव कुलतया कुलद्वार प्रतिपादन इसमें गौतमस्वामीने प्रभु से ऐसा पूछा है- 'साविहीणं भंते! पुण्णिमं कि कुलं जोएह, उवकुलं जोएइ, कुलोवकुलं जो गृह' हे भदन्त ! श्रावणमास भाविनी पूर्णिमा को क्या कुलसंज्ञक नक्षत्र समाप्त करते हैं या उपकुल संज्ञक नक्षत्र समाप्त करते हैं ? या कुलोपकुल संज्ञक नक्षत्र समाप्त करते हैं ? अर्थात् श्रावणमास भाविनी पूर्णिमा के साथ किन नक्षत्रों का योग रहता है क्या, कुलसंज्ञक नक्षत्रों का, या उपकुलसंज्ञक नक्षत्रों का या कुलोपकुल संज्ञक नक्षत्रों का ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! कुलं वा जोएइ, उबकुलं वा जोगृह, कुलोबकुलं वा जोएह' हे गौतम ! श्रावणमास भाविनी पूर्णिमा के साथ कुलसंज्ञक नक्षत्रों का भी योग रहता है, उपकुल संज्ञक नक्षत्रो का भी योग रहता है और कुलोपकुल संज्ञक नक्षत्रों का भी योग रहता है ! तात्पर्य यही है कि इन सब नक्षत्रों के साथ श्रविष्ठी पूर्णिमा का योग रहता है 'कुलं जोएमा घणि णक्खत्ते जोएइ' जब श्राविष्ठी કુલદ્દાર પ્રતિપાદન " ? मामा गौतभस्वाभीमे प्रभुने मे पूछ्यु' छे-'साविट्टीण्णं भंते । पुण्णिमं किं कुलं जोएइ. उवकुलं जाएइ, कुलोबकुलं जोएइ' डे भगवन् । श्राषशुभास भाविनी पूर्णिमाने शु डुास ज्ञ४ નક્ષત્ર સમાપ્ત કરે છે કે ઉપકુલસ જ્ઞક નક્ષત્ર સમાપ્ત કરે છે ? અથવા તેા શુ' લેપફુલસ’ક નક્ષત્ર સમાપ્ત કરે છે? અર્થાત્ શ્રાવણમાસ ભાવિની પૂર્ણિમાની સાથે કયા નક્ષત્રાના ચાગ રહે છે—શુ... કુલસંજ્ઞક નક્ષત્રાને, અગર-ઉપકુલસ જ્ઞક નક્ષત્રાના કે કુલેપફુલસ જ્ઞક નક્ષત્રાના ? भवामभां अलु हे छे - 'गोयमा ! कुलं वा जोएइ उवकुलं वा जोएइ कुलोवकुलं वा जोएइ' હે ગૌતમ ! શ્રાવણુમાસ ભાવિની પૂર્ણિમાની સાથે કુલસંજ્ઞક નક્ષત્રના પણ ચાગ રહે છે, ઉપકુલસક નક્ષત્રોના પણ ચાગ રહે છે અને કુલેકુલસ જ્ઞક નક્ષત્રના પણ યાગ રહે છે. તાત્પય એજ છે કે આ ખધાં નક્ષત્રોની સાથે શ્રાવિષ્ઠી પૂર્ણિમાના ચેગ રહે છે. 'कुलं, जोएमाणे धनिट्ठा णक्खत्ते जोएड' न्यारे श्राविष्ठी पूर्णिमानी साथै ससज्ञः नक्षत्रोनो ચેગ રહે છે ત્યારે તેમાં ધનિષ્ઠા નક્ષત્રના ચેાગ રહે છે. ઘનિષ્ઠા નક્ષ‹ કુલસક નક્ષત્ર
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy