SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ३९३ च, इहापि यद्यपि अश्विनीनक्षत्रं कांचित् कार्तिकी पूर्णिमा परिसमापयति तथापि अश्विनी नक्षत्रस्याश्वयुज्यां पौर्णमास्यां प्रतिप्राधान्यमिति न प्रकृने अश्विनीनक्षत्रं न विवक्षितमिति न कोऽपिदोपः । अतोऽापि द्वे परिसमारत इति कथितम्, आसां बबीनां युगभाविनीनां कार्तिकी पूर्णिमानाम्, भरणी कृत्तिकयोर्मध्ये अन्यतरेणैव परिसमापनादिति ॥ 'मग्गसिरिणं दो रोहिणी मग्गसिरे च' मार्गशीषी खलु पूर्णिमा द्वे रोहिणी मृगशिरश्च समापयत: भासां पञ्चानामपि युगभाविनीनां मार्गशीर्षी पूर्णिमाना गनयो योनक्षत्र्यो मध्येऽन्यतरेण परिसमापनात् । 'पोति तिणि अदापुणबसू पुस्तो' पोपों खल्लु पूर्णिमां त्रीणि नक्षत्राणि परिसमापयन्ति तद्यथा-भाः पुनर्वसुः पुष्पश्च आसां युगमध्येऽधिकमासस्यावश्यंभावेन पण्णामपि युगभाविनीना मुक्त नक्षत्राणां मध्येऽत्यतमेन परिसमापनात् 'माघिणं दो अस्सेसा और कृतिका नक्षत्र, यद्यपि यहां पर भी अश्विनी नक्षत्र किसी कार्तिकी पूर्णिमा को समाप्त करता है फिर भी अश्विनी नक्षत्र की प्रधानता अश्वयुजी पूर्णिमा की प्रति ही है इसलिये प्रकृति में इस नक्षत्र की विवक्षा नहीं हुई है। अतः इन दो नक्षत्रों में से कोई एक नक्षत्र शुगभाविनी जातिकी पूर्णिमाओं की परिसमाप्ति करता है ऐसा जानना चाहिये जग्गतिरीपणं दो रोहिणी मग्गसिरे च' मार्गशीर्षी पूर्णिमा को दो नक्षन्न समान करते हैं इनके नाम रोहिणी और मृगशिरा हैं इसका तात्पर्य केवल इतना ही है कि इन दो नक्षत्रों में से कोई एक नक्षत्र युगमाधिनी मार्गशीर्षी पूर्णिमाओं को लमाप्त करते हैं। 'पोर्सि तिणि अद्दा पुणवसू पुस्सो' पोषी पूर्णिमा को आद्री, पुनर्वसु और पुष्य ये तीन नक्षत्र समाप्त करते हैं इन छह पूर्णिमाओं को जिनके युगमध्य में अधिक मास अवश्यंभावी होता है उस्त नक्षत्रों में से कोई एक नक्षत्र परिसमाप्त करता है 'माधि दो अस्सेसामहा नायी पूर्णिमा को दो नक्षत्र परिसमाप्त પણ અશ્વિની નક્ષત્ર કે કાતિ કી પૂર્ણિમાને સમાપ્ત કરે છે તેમ છતાં પણ અશ્વિની નક્ષત્રની પ્રધાનતા અશ્વયુજી પૂર્ણિમા પ્રત્યે જ છે આ કારણે જ પ્રકૃતમાં આ નક્ષત્રની ચર્ચા કરવામાં આવી નથી આથી આ બે નક્ષત્રોમાંથી કેઈ એક ક્ષત્ર યુગભાવિની ति पूर्णिमामानी परिसमा ४२ छ यु २४ये. 'मग्गसिरिणं दो रोहिणी માહિરે જ માર્ગશીષી પૂર્ણિમાને બે નક્ષત્ર સમાપ્ત કરે છે એમના નામ રોહિણી અને મૃગશિરા છે. આનું તત્પર્ય માત્ર એટલું જ છે કે આ બે નક્ષત્રમાંથી કેઈ એક નક્ષત્ર યુગભાવિની માર્ગશીર્ષ પૂર્ણિમાઓને સમાપ્ત કરે છે. ___'पोसिं दिणि अद्दा पुणव्य पुस्सो' पोषी पूर्णिमामाने याद्री, पुनसु मने पु०५ એ ત્રણ નક્ષત્ર સમાપ્ત કરે છે. આ છ પૂર્ણિમા કે જેના યુગ મધ્યમાં અધિક માસ અવશ્ય ભાવી હોય છે, ઉપર કહેલા નક્ષત્રોમાંથી કેઈ એક નક્ષત્ર પરિસમાપ્ત કરે છે. 'माविण्णं दो अस्सेसा, महा य' माघी पू िभान नक्षत्र परिसमास ४३ छ ४ अश्लेषा ज० ५०
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy