SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ३७६ तद्यथा-'अभिई सवणो धणिहा' अभिजित् श्रवणो धनिष्ठा च, यद्यपि प्रकृते श्रवणधनिष्ठारूपे द्वे एव नक्षत्रे श्राविष्ठी पौर्णमासी परिसमापयतः, पञ्चस्वपि युगभाविनीषु पूर्णिमासु कुभपि अभिजिनक्षत्रस्य परिसमापनत्वस्यादर्शनेन कथमन नक्षत्रत्रयस्य परिसमापकत्वमुक्तम्, तथापि अभिजिन्नात्रस्य श्रवणनक्षत्रेण संवद्धत्वात् श्रवणस्य परिसमापकत्वे श्रवणसंवद्धमभिजिनक्षत्रमपि परिसमापयतीति कथितमिति । अपि च सामान्यत इदं श्राविष्ठी समापकनक्षत्रदर्शनं ज्ञातव्यम्, विशेषरूपेण पश्चस्वपि आविष्ठीषु पूर्णिमासु का पूर्णिमा किं नक्षत्रं कियत्सु मुहूर्तेषु भागेषु कियत्सु च प्रतिभागेषु गतेषु गम्ये पु च परिसमापयतीत्येवं रूपेण यदि ज्ञातु मिच्छा भवेत् जिनप्रवचनप्रसिद्ध करणं भावनीयम् तथाहि-- समाप्त करते हैं 'तं जहा' वे तीन नक्षत्र ये हैं-'अभिई, सवणो धणिहा' अभिजित् श्रयण और धनिष्ठा, यद्यपि प्रकृति में श्रवण और धनिष्ठा ये दो नक्षत्र ही श्राविष्ठी पूर्णिमा को परिसमाप्त करते हैं परन्तु युगभाविनी पांचों भी पूर्णिमाओं में से किसी भी पूर्णिमा में अभिजित् नक्षत्र द्वारा परिसमाप्ति नहीं देखी जाती है-अतः यहां कैसे नक्षत्र वय में परिसमापकता का कथन किया गया है ? तो इस सम्बन्ध में ऐसा जानना चाहिये कि अभिजित् नक्षत्र श्रवण नक्षत्र के साथ संबद्ध होने से श्रवण में परिसमापकता होने के कारण श्रवण संवद्ध अभिजित् नक्षत्र में भी परिसमापकता मानली जाती है। अपिच-सामान्यतः श्राविष्ठी समापक नक्षत्र दर्शन जानना चाहिये यदि विशेषरूप से यह जानने की इच्छा हो कि पांचों हो आविष्ठी पूर्णिमाओं में किस पूर्णिमा को कौनसा नक्षत्र क्षितने मुहतों के, कितने भागों के कितने प्रतिभागों के व्यतीत होने पर और कितने मुहतों के कितने भागों के एवं कितने प्रतिभागों के गम्य होने पर परिसमाप्त करता है तो इसके लिये जिन प्रवचन प्रसिद्ध करण का सवणो, धनिद्रा' भनिPि Oq भने पनि प्रतिभा श्रवण भने पनि मा में નક્ષત્રે જ શ્રાવિષ્ઠી પૂર્ણિમાને પરિસમાપ્ત કરે છે. પરંતુ યુગભાવિની પાંચે પૂર્ણિમાએ માંથી કઈ પણુ પૂર્ણિમાની અભિજિત નક્ષત્ર દ્વારા પરિસમાપ્તિ જોવામાં આવતી નથી આથી મહીં કઈ રીતે નક્ષત્રત્રામાં પરિસમાપકતાનું કથન કરવામાં આવ્યું છે? આ સંબંધમાં એવું જાણવું જોઈએ કે અભિજિત નક્ષત્ર શ્રવણ નક્ષત્રની સાથે સંબદ્ધ હોવાથી શ્રવણમાં પરિસમાયકતા હોવાને કારણે શ્રવણ સંબદ્ધ અભિજિત નક્ષત્રમાં પણ પરિસમાપકતા भानी सेवामा मा. छ. अपिच-सामान्यतः श्रापिठी समा५४ नक्षत्रशन नये. જે વિશેષ રૂપથી એવું જાણવાની ઈચ્છા થાય કે પાંચેય શ્રાવિષ્ઠી પૂર્ણિમાએમાં કઈ પૂર્ણિમાને કર્યું નક્ષત્ર કેટલાં મુહૂર્તોના કેટલા ભાગેના કેટલા પ્રતિભાગના વ્યતીત થવાથી અને કેટલા મુહુર્તના કેટલા ભાગ અને પ્રતિભાને ચાલ્યા ગયા બાદ પરિસમાપ્ત કરે છે તે આ માટે જિન પ્રવચન પ્રસિદ્ધ કરણને વિચાર કરવો જોઈએ તે આ પ્રકારે છે
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy