SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ प्रकशिका टीका-सप्तमवक्षस्कारः सू. २२ नक्षत्राणां गौत्रद्वारनिरूपणम् तत्र पुष्यनक्षत्रम् अमजायनगोत्रं भवति अश्लेपानक्षत्रं माण्डव्यायनगोत्रम् भवति, मघानक्षत्रं पिंगायनगोत्रम् भवति, पूर्वफाल्गुनी नक्षत्रम् गोवल्लं गोवल्ल यनगोत्रं भवति, 'कासवकोसियभाय चामरच्छाय मुंगाय' काश्यप कौशिकं दर्भाश्च चामरच्छायनाशुंगाश्च, तत्रोत्तरफाल्गुनी नक्षत्रं काश्यपगोत्रं भवति तथा हस्त नक्षत्रम् कौशिकगौत्रं भवति चित्रा नक्षत्रं दार्भायनगोत्रं भवति, स्वाती नक्षत्रं चामरच्छायनगोत्रं भवति, विशाखा नक्षत्र शृंगायनगोत्रं भवति । 'गोवर हायण तेगिच्छायणे य कच्चायण हवइमूले' गोवल्यायनं तेगिच्छायनं च 'चिकित्सायनं' कात्यायनं भवति मूलम्, तत्रानुराधानक्षत्रं गोवल्यायनगोत्रं भाति, ज्येष्ठानक्षत्रं चिकित्सायनगोत्रं भवति, मूलनक्षत्रं कात्यायनगोत्रं भवति इति । 'तओय वज्झियायण वग्यावच्चेय गोत्ताई' ततश्च बाभ्रव्यायनं व्याघ्रापत्यं च गोत्राणि, उत्तरभाद्रपदनक्षत्रं वाभ्रव्यायन गोत्रं भवति उत्तरापाढा नक्षत्र तु व्याघ्रापत्यगोत्रं भवतीति एतानि यथा क्रमममिजिदादि उत्तरापर्यन्तनक्षत्रगोत्राणि भवन्तीति गोत्रद्वारमिति ___ सम्प्रति संस्थानद्वारमाह-एएसिणं इत्यादि, 'एएसि णं भंते ! अठ्ठावीसाए णक्खत्ताणं' एतेपामुपयुक्ताना अष्टाविंशते रष्टाविंशति संख्यकानां नक्षत्राणामभिजिदादीनां मध्ये 'अभिई 'ओमज्जायण मंडव्यायणे य पिंगायणे य गोवल्ले' पुष्य नक्षत्र का अवमज्जायन गोत्र है अश्लेषा नक्षत्र का मांडव्यायन गोत्र है मघानक्षत्र का पिंगायनगोत्र है पूर्वफाल्गुनी नक्षत्र का गोचल्खायण गोत्र है 'कासवकोसियभाय चामरच्छायसुंगाय' उत्तर फाल्गुनी नक्षत्र का काश्यप गोत्र है हस्तनक्षत्र का कौशिक गोत्र है चित्रा नक्षत्र का दायिन गोत्र है स्वातिनक्षत्र का चामरच्छायन गोत्र है विशाखा नक्षत्र का शुंगायन गोत्र है 'गोवल्लायण तेगिच्छायणेयः कच्चायणे हवह मूले' अनुराधा नक्षत्र का गोवल्यायन गोत्र है ज्येष्ठा नक्षत्र का चिकित्सायन गोत्र है मूल नक्षत्र का कार यायन गोत्र है 'तओ य वज्झियायण वग्यावच्चेय गोत्ताई' उत्तर भाद्रपदा नक्षत्र का बाभ्रव्यायन गोत्र है उत्तराषाढा नक्षत्र का व्याघ्रापत्य गोत्र है इस तरह से ये गोत्र अभिजितू नक्षत्र से लेकर उत्तराषाढा नक्षत्र तक के नक्षत्रों के होते है । गोत्र द्वार समाप्त અશ્લેષા નક્ષત્રનું માંડવ્યાયન ગો છે. મઘા નક્ષત્રનું પિંગાયન ગોત્ર છે પૂર્વાશુની નક્ષત્રનું गोपाय गोत्र छ 'कासव कोसियभाय चामरच्छाय सुंगाय' उत्तगुनी नक्षत्रनु ।२५५ ગાત્ર છે. હેસ્તનક્ષત્રનું કોશિક ગેત્ર છે. મિત્રાનક્ષત્રનુ દાર્લાયન ગાત્ર છે. સ્વાતિ નક્ષત્રનું याभ२२७।यन गर छ निक्षत्रनु शु गायन गोत्र छ. 'गोवल्ल,यण तेगिच्छायणे य कच्चायणे हवइ मूले' अनुराधा नक्षत्रनु गावस्यायन र छ न्यानक्षत्रनु सायन त्र . भूजनक्षत्र प्रत्यायन मात्र थे. 'तओ य व.झयायण वग्यावच्चे य गोत्ताई' उत्तर. ભાદ્રપદાનક્ષત્રનું બચ્યાયન ગેત્ર છે. ઉત્તરાષાઢા નક્ષત્રનું વાઘાપત્ય ગોત્ર છે. આ રીતે ત્ર અભિજિત નક્ષત્રથી લઈને ઉત્તરાષાઢા નક્ષત્ર પર્યન્તના નક્ષત્રોને હોય છે ગેત્રવાર સમાસ,
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy