SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कार: सू. २२ नक्षत्राणां गोत्रद्वारनिरूपणम् ३७५ तिथिमिांगे हृते सति यदवशिष्ट तत्प्रमाणा तिथिः शुभकार्ये सर्वत्र वर्मनीयेति द्वाविंशतित्रस्य व्याख्यायां देवताद्वारं समाप्तिपूर्वकं सूत्रव्याख्यानमपि समाप्तं भवति ॥ सू• २२ ॥ ॥ अथगोत्रद्वारमाह ॥ अन यधपि नक्षत्राणा मभिजिदादीनां स्वरूपतो न गोत्रसंभवः, यतो लोके एवं दृश्यतेयथा गर्गस्थापत्य संतानो गर्गगोत्रमिति, न खलु एतादृशं गोत्रं संभवति नक्षत्राणाम, नक्ष. त्राणामौपपातिकत्वात् तथापि यस्मिन् नक्षत्रे शुभैरशुभवों ग्रहै। समानं यस्य गोत्रस्य यथाक्रम शुभमशुभं वा यथाक्रमं भवति तदेव गोत्रं तस्य नक्षत्रस्य भवतीति कृत्वा नक्षत्राणामपि गोत्रसंभवो भवति ततो गोत्रप्रश्नार्थ तत्सूत्रमाह-एएसिणं भंते ! अट्ठाविसाए णक्खत्ताण इत्यादि । मूलम्-एएसि णं भंते ! अट्टावीलाए णक्खत्ताणं अभिई णक्खत्ते किं गोत्ते पन्नत्ते ? गोयमा ! मोग्गलायणसगोत्ते पन्नत्ते गाहा-मोग्गलायण१ संखायणे य२ तह अग्ग भाव३ कणिल्ले४। तत्तो य जाउकपणे५ धणंजए६ चेव बोधब्वे ॥१॥ पुस्सायणे य७ अस्सायणे यस अग्गवेसे य९ अग्गिवेसे य१०। गोयमं भारदाए१२ लोहिच्च चेव वासि₹१४ ॥२॥ ओभज्जायण१५ मंडव्वायणे य१६ पिंगायणे य गोवल्ले कासनकोसिय२० दक्षाय चासरच्छाय सुंगाय२३ ॥३॥ गोवल्लायण तेगिच्छायणे य कच्चायणे२६ हवइ मूले। तओ य यझियायण बग्यावच्चे य गोत्ताई ॥४॥ एएसि णं भंते ! अट्ठावीसाए मक्खत्ताणं अभिई णक्खत्ते किं संठिए पन्नत्ते ? गोयमा ! गोलीसावलिसंठिए पन्नत्ते, गाहा-गोसीसावलिर काहार२ सउणी३ पुप्फोवयार४ वावीय५ । __णावा आसखंधग भगछरधरएअ सगडुद्धी ॥१॥ सो तारा और रेवती नक्षत्र के ३२ तारा कहे गये हैं इन में तिथि की संख्या का भाग देने पर जो बाकी बचे उस प्रमाण तिथि शुभकार्य में सर्वत्र वर्जनीय कहा गया है। २२ देवताद्वार समाप्त રેવતી નક્ષત્રના ૩૨ તારાઓ કહેવામાં આવ્યા છે, આમાં તિથિની સંખ્યાને ભાગવામાં આવે અને જે શેષ વધે તે પ્રમાણતિથિ-શુભકાર્યમાં સર્વત્ર વર્જનીય કહેવામાં આવેલ છે. સૂત્ર રરા દેવતાદ્વાર સમાસ ज.
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy