SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २२ नक्षत्राणां देवताद्वारनिरूपणम् नक्षत्राणामेषा परिपाटी नेतव्या यावत् उत्तरापाढा किं देवता प्रज्ञप्ता ? गौतम ! विश्वदेवता प्रज्ञप्ता 'एवमभिजिदादिप्रदर्शितप्रकारेण नक्षत्राणां श्रवणादीनाम् एषा उपर्युक्ता परिपाटी देवता. नाम् नामावझिका नेतन्या-गणितव्या, कियपर्यन्तमेपा परिपाटी अनुसरणीपात्राह-'जाव' इत्यादि. यावत् उत्तरागाढा कि देवता प्रज्ञप्ता ? भगवानाह-हे गौतम ! उत्तराषाढा विश्वदेवता प्रज्ञप्ता--कथितेषि पर्यन्तं यावत्पदग्राह्यं भवति, तत्रैतथा ब्रह्मविष्णुयरुणादिलक्षणया परिपाट्या नतु परतियिकायुक्त अवश्ययमदहन कमलजादि-रूपया नेतव्या-परिसमाप्तिप्रापणीया यावदुत्तराषाढा किं देवता प्रज्ञप्ता-कथिता ? गौतम ! विश्वदेवता प्रज्ञप्तेति ।। सम्प्रति-कस्मिन् नक्षत्रे क्रियत्यस्तारा शवन्तीति दर्शयितुं तारा संख्या द्वारमाह-'एएसिणं' इत्यादि, 'एएसिणं मते' एतेषां खल्ल भदन्त ! 'अदावीसाए णक्खत्ताणं' अष्टाविंशते रष्टारिंशति संख्यकानां नक्षत्राणाम् अभिनिदादि उत्तरापाढा नक्षत्रान्तानां मध्ये 'अभिई णक्खत्ते' अभिजिनाम नक्षत्रम् कहतारे पाते' कतितारं प्रज्ञप्तं कथितम्, तत्र कति-कियत्संख्यका स्तारा अस्य इति तारं भवतीति प्रश्ना, भगवानाह-'गोयमा' इत्यादि, गोयमा' हे गोतम ! तितारे पन्नत्ते' त्रितारं प्रज्ञप्तं तिलस्ताराकथितम्, विद्यन्ते स्येति त्रितारं प्रज्ञप्तं कथिसम्, तारा शब्देनात्र जेयच्या जाच उत्तरासाढा कि देवया पन्नत्ता' अन्तिम नक्षत्र उत्तराषाढा है सो यह देवता परिपाटी वहीं तक क्रमशः चलती जावेगी इस तरह वहां पर अन्त में जब ऐसा मन होगा कि उत्तराषाढा नक्षत्र का स्वामी कौन देवता है ? तो वहां पर ऐसा उत्तर देना चाहिये-कि हे गौतम! उत्तराषाढा कास्वामी विश्वे देवता है! अव किस नक्षत्र में कितने तारे हैं यह प्रकट किया जाता है-इस में यही प्रश्न गौतमस्वामीने किया है 'एएसिणं भंते ! अट्ठावीसाए णक्खताणं अभिजिई पक्खसे कई तारे पण्णत्ते' हे भदन्त ! इन प्रदर्शित २८ नक्षत्रों में जो अभिजित नक्षत्र हैं वह कितने तारों वाला है ? इस के उत्तर में प्रभु कहते हैं-'गोयमा! तितारे पण्णत्ते' हे गौतम ! अभिजितू नक्षत्र तीन तारों वाला है यहां प्रकरण ज्योतिष्क के सम्बन्ध का चल रहा है अत: तारा शब्द से. यहां ज्योतिष्क विमानों का णेयव्या जाव उत्तरासाढा किं देवया पत्नत्ता' मन्तिम नक्षत्र उत्तराषाढा छ तो माता પરિપાટી ત્યાં સુધી જ કમશ ચાલતી રહેશે. આ પ્રમાણે ત્યાં અન્તમાં જ્યારે એવો પ્રશ્ન થશે કે ઉત્તરાષાઢા નક્ષત્રના સ્વામી કયા દેવતા છે? તે ત્યાં એ જવાબ આપ જોઈએ કે-હે ગૌતમ! ઉત્તરાષાઢા નક્ષત્રના સ્વામી વિવે દેવતા છે. હવે કયા નક્ષત્રમાં કેટલા તારા છે એ પ્રકટ કરવામાં આવે છે. આમાં એજ પ્રશ્ન गौतमवामी ज्या छ-'एएसिणं भंते ! अट्ठावीसाए णक्खत्ताणं अभिजिई णक्खत्ते कइ જે પuત્તે' હે ભદન્ત ! આ પ્રદર્શિત ૨૮ નક્ષત્રમાં જે અભિજિત નક્ષત્ર છે તે કેટલા Guru छ १ साना वाममो प्रभु ४ छ-'गोयमा ! तितारे पण्णत्ते' हे गौतम ! અભિજિત્ નક્ષત્ર ત્રણ તારાવાળું છે. અત્રે તિષ્ઠના સમ્બન્ધનું પ્રકરણ ચાલી રહ્યું
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy