SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमेवलकार सु. २२ नक्षत्राणां दैवताद्वारनिअपणम् ३३९ णक्खताणं सत्रणणखते कि देवया पन्नते ? गोषभा ! सपणे णक खत्ते विण्हु देवयाए पन्नत्ते' हे भदन्त ! एतेषामष्टाविंशति नक्षत्राणां मध्ये यदिदं श्रवणनामकं नक्षत्रम्, तत् किं देवता. कम् अर्थात् श्रवण नक्षत्रस्य देवता का इति प्रश्शः, 'भगवानाह-'गोयमा !' हे गौतम ! विष्णुदेवताकं प्रज्ञप्तं कथितम्, अर्थात् श्रवणनक्षरस्य देता विष्णुर्भवतीति । एवमेव सर्वत्र प्रश्न वाक्यमुत्याप्य तइनन्तरछु नरसापयं पुरणीयमिति । 'पणिहा वसुदेवया पन्नत्ता' धनिष्ठा वसुदेवता प्रज्ञप्ता, अर्थात् धनिष्ठानक्षत्रस्य देवता वधुभवति इति । 'एवं एएणं कमेणं यश अणुपरिवाडी' एवम्-उपर्युक्तेन एतेन प्रदर्शितेन क्रोण-प्रकारेण अनुपरिपाटी-अभिजिदादि नक्षत्रपरिपाटीक्रमेण देवतानामावलि का नेतव्या भणितव्या 'इमाओ देवयाओ' इमा वक्ष्यमाणा दा देवता भान्ति, तथया-'बम्मा विण्हु' ब्रह्मा विष्णुः 'चमू वरुणे' वसुवरुणः 'अय अभिवद्धी' अजोऽभिवृद्धिः 'पूसे आसे' पुपनामको देवः नतु सूर्यपर्यायः तेन रेक्त्येव पौष्णं सूर्यदेवताकमिति प्रसिद्धिः, अनापको देव विशेषः 'जमे अग्गी' यमोऽग्निः, 'पयावईसोमे' प्रजापतिरपि देवविशेषः सोम श्चन्द्रनामको देवविशेषः, 'रुद्दे अदिती' रुद्रनामको देवविशेषः तथा अदितिः अदितिनामको देवविशेष: ' वसई सप्पे' बृहस्पतिदेवगुरु तथा करलेना चाहिये और वह इस प्रकार से-'एएसिणं भंते। अट्ठावीसाए णक्ख त्ताणं सवणणक्खते कि देवयाए पण्णत्ते गोयमा! सवणे णक्खते विपहु देदयाए पण्णत्ते' इसी तरह से सर्वत्र प्रश्न वाश्य उत्थापित करके उसके अनन्तर वाक्य को पूर्ति करलेना चाहिये। धगिट्ठा-वसुदेवया पन्नत्ता' धनिष्ठा नक्षत्र का स्वामी वसुदेवता है 'एएणं कमेणं णेयच्छा अणुपरिवाडी इमाओ देवयाओ' इसी क्रम से-अभिजित नक्षत्रादिकी परिपाटी क्रम ले-देवताओं की आवलिका कहलेना चाहिये 'वह देवताओं की आवलिका-नामावली-इस प्रकार से है-'बम्हा, विण्हू, वसू, वरुणे, अय, अभिवदी, पूसे, आसे, जमे, अग्गी, पयावई, सोमे, रुद्दे, अदिति, यहस्सई, सप्पे, पिउभगे, अज्जम, सविआ, तहा, वाउ इंदग्गी, मित्तो, निरइ आउ, विस्साय' ब्रह्मा विष्णु, बतु, वरुण, अंज, अभिवृद्धि, पूषा, अश्व, मावत श मे मन त म ॥३-'एएसिणं भंते ! अट्ठावीसाए णक्खत्ताणं सवणणक्खत्ते किं देवयाए पण्णत्ते, गोयमा ! सवणे णक्खत्ते विण्हुदेवयाए पण्णत्ते' भावी જ રીતે સર્વત્ર પ્રશ્ન વાક્ય ઉસ્થાપિત કરીને તેની અનન્તર ઉત્તરવાકયની પૂર્તિ કરી લેવી नये. 'पणिटा वसदेवया पन्नत्ता' पनि नक्षत्र स्वामी वसुहेवता छ 'एएणं कमेणं णेयव्वा अणुपरिवाडीइमाओ देवयाओ' मा भथी-मrt नक्षत्राहिनी परिपाटरीना કમથી-દેવતાઓની આવલિકા કહી લેવી જોઈએ. તે દેવતાઓની આ લિકા- નામાવલી मा प्रमाणे छ-'वम्हा, विण्हू, वसू, वरुणे, अय, अभिवती, पूसे, आसे, जमे, अगी, पयावइ, सोमे, रुदे, अदिति, बहस्सइ, सप्पे, पिउभगे, अज्जम, सविआ, तद्वा, वाउ, इंग्गी, मित्तो, निरइ, आउ, विस्साय' ब्रह्मा, qिue, पसु, १३, मा, ममियूष! भव,
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy