SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २१ नक्षत्राधिकारनिरूपणम् ३३५ स्तदपेक्षया दक्षिणेन य ग योजयत इति कथितमिति । 'सव्ववाहिरए मंडले जोगं जोयं सुवा ३' सर्वबाह्ये चन्द्रस्य मण्डले योग सम्वन्धमयोजयताम्, योजयतः, योजयिष्यतः । सम्प्रति यनक्षत्र केवलं प्रमर्दमेव योग योजयति तनक्षत्रं दर्शयितुमाह-'तत्थणं जेते' इत्यादि, 'तत्थणं जेते ण खत्ते' तत्राष्टाविंशति नक्षत्रमध्येपु खलु यत् तनक्षत्रम् 'जेणं सया चंदस्स पपई जोगं जोएइ साणं एगा जेठा इति' यत् खलु सदा-सर्वकालं चन्द्रस्य प्रमर्दमेव योग संबन्धं योज पति-करोति सा खलु एका ज्येष्ठा, एकमेव ज्येष्ठानाम नक्षत्रं यत् केवलं चन्द्रश्य प्रार्दव योगं करोतीति ॥ सू० २१ ॥ __ अष्टाविंशति नक्षत्राणां योगद्वारं निरूप्य सम्प्रति देवताद्वारं निरूपयितुं द्वाविंशतितम सूत्रमाह-'एएसिणं मंते' इत्यादि। ___ मूलम्-एएसिणं भंते ! अहावीसाए णक्खत्ताणं अभिई णवखत्ते कि देवयाए पण्णते ? गोयमा! बम्हदेवया पन्नत्ते सवणे पक्खत्ते विण्डदेवयाए पाते धणिट्रा वसुदेवया पन्नत्ता, एएणं कमेणं णेयब्वा, अणुपरि वाडी इमाओ देवचाओ-बम्हाविण्हवसूवरुणे अय अभिवधी पूते आसेजमे अग्नी पयावई सोभे रुद्दे अदिती वहस्सई सप्पे पिउभगे अज्जय सविआ तवा बाउ इंदग्गी मित्तो इंदे निरई आउ विस्साय, एवं णक्खताणं प्रयापरिवाडी णेषवा जाय उत्तरासाढा किं देवया पन्नत्ता ? मोगमा ! विस्तदेवया पन्नत्ता । एएसि णं भंते ! अदाबीसाए णक्ख. चाणं अभिई णखत्ते कइतारे पन्नत्ते ? गोयमा! तितारे एन्नत्ते, एवं 'सव्यबाहिरए मंडले जोग जोयंसु वा३' इन दोनों नक्षत्रों ने सर्ववाह्य चन्द्र मंडल में पहिले सबन्ध किया है, अब भी वे करते हैं और आगे भी करेगे अब सूत्रकार जो नक्षत्र केवल एक प्रमद योग ही करता है उस नक्षत्र को प्रगट करते है 'तत्क्षणं जे ते णवत्त जे णं सया चंदस्स पमई जोगं जोएइ साणं एगा जेट्टा' उन अट्ठावीत नक्षत्रों के बीच मे जो नक्षत्र सदा चन्द्र के साथ केवल एक प्रमर्द योग को ही करता है ऐसा यह नक्षत्र एक जेष्ठा ही है।।२२।। छे सेम डामा मा०यु छे. 'सव्वबाहिरए मंडले जोग जोयंसु वा' मा मात्र नक्षत्राये સર્વબાહ્ય ચન્દ્રમંડળમાં પ્રથમ સબન્ધ કર્યો છે અત્યારે પણ તેઓ કરે છે અને ભવિષ્યમાં પણ કરતા રહેશે હવે સૂત્રકાર જે નક્ષત્ર કેવળ એક પ્રર્મદાગ જ કરે છે તે નક્ષત્રને પ્રકટ કરે छ-'तत्थणं-जे ते णक्खत्ते जेणं सया चंदस्स पमई जोगं जोएइ सा णं एगा-जेडा' ते म४यावीश નક્ષત્રેની વચ્ચે જે નક્ષત્ર સદા ચન્દ્રની સાથે કેવળ એક પ્રમઈ યેગને જ કરે છે. એવું ते नक्षत्र मे २८ र छे. ॥१०२२॥
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy