SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ जम्धीपप्रपतिको पंचाशदधिक योजनशतद्वयमित्यर्थः, पञ्च पञ्च योजनसहस्राणि द्वे शते एक पञ्चाशदधिके एकोनत्रिंशत् भागान पष्ठिभागस्य प्रतिमुहूर्त गच्छतीति । 'एगणनीसं च सद्विभाए जोयण. स्त' एकोनत्रिंशतं पप्ठिभागान योजनस्य 'एगमेगेण गुहुत्तेणं गच्छई' एककेन मुहूर्तेन प्रतिमुहूर्त्तमित्यर्थः, गच्छति चारं चरतीति । ____अथ कथमेतावत् प्रमाणं भवतीति चेदत्रोच्यते अत्र खलु सर्वगपि मण्डल मेकेनाहोरात्रेण सूर्यद्वयाभ्यां परिसमाप्तं क्रियते प्रतिसूर्यमहोरात्रस्य गणनायां वस्तुतो द्वावेवाहोरात्रौ भवतः द्वयोरपि अहोरात्रयो मध्ये पष्टिमुहूर्ता भवन्ति तवो मण्डलपरिक्षेपस्य पष्ठिसंख्यया भागे कृते (हृते) सति यल्लब्धं भवति तदेव मुहर्त तिप्रमाणम् तद्यथा-सर्वाभ्यन्तरसूर्यमण्डलस्य परिक्षेपः (परिरयः) त्रीणि लक्षाणि पंचदश सहस्त्राणि एकोननवत्यषिकानि योजनानाम् ३१५०८९ भवति, एताराां संख्यानां पष्ठिसंखया मागे दत्ते सति शेपं लब्धं भवति ५२५१९ प्रमाणमिति । 'क्या णं इह गयस्स मणुमस्स' तदा खलु इगतस्य मनुष्यस्य यत्तदो नित्य सम्बन्ध इति नियमात् यत्तच्छन्दो भवति अवश्यमेव यत् शब्दस्य सम्बन्धः ततश्च यदा सूर्य एकेन मुहूर्तेन एतावत् ५२५१: प्रमाणकं गच्छति तदा सर्वाभ्यन्तरमण्डल. दोणि य एगावणे जोयणसए एगूणतीसं च सहिआए जोयणस्स' हे गौतम! एक सूर्य एक मुहूर्त में ५२५१ : योजन प्रमाण क्षेत्र तक गमन करता है। सूर्य के प्रतिमुहर्त में इतने प्रमाणवाले क्षेत्र में गमन करने का यह प्रमाण कैसे साबित होता है ? तो इसका समाधान ऐसा है कि एक अहोरात में स. मस्त मण्डल दो सूर्योद्वारा समाप्त किया जाता है वस्तुतः प्रति सूर्यके अहोरात की गणना में दो ही अहोरात होते हैं। दो अहोरात के मध्य में ६० मुहूर्त होते हैं। मंडलपरिक्षेपका जो प्रमाण है उसमें ६० की संख्या का भागदेने पर जो लब्ध आता है वही एक मुहूर्त में गतिका प्रमाण कहा गया है-जैसे सर्वाभ्यन्तर सूर्य मण्डलका परिक्षेप प्रमाण ३ लाग्ब १५ हजार ८९ योजन का है इसमें ६० का भाग देने पर ५२५१. योजन का हिसाब निकल आता है 'तयाणं इहએકાવન જન અર્થાત્ પાંચ હજાર બસે એકાવન (અને સાઠિયા ઓગણત્રીસ ભાગ) ४२४ भुतभा तय है. 'एगूणतीसंच सद्विभाए जोयणस्स' मे४ योजनाना साया मेरत्रीसमे मा 'एगमेगेणं मुहुत्तणं गच्छई' मे४ में भुतमा अर्थात् प्रत्ये४ भुतभा तय छे. આ પ્રમાણે કેવી રીતે થાય છે? તે બતાવે છે-અહીંયાં સંપૂર્ણ મંડળ એક રાત્રિ દિવસમાં સમાપ્ત કરવામાં આવે છે. દરેક સૂર્યના અહોરાત્રની ગણનામાં વાસ્તવિક બે અહોરાત્ર જ થઈ જાય છે. બે અહેરાત્રમાં ૬૦ સાઠ મુહુર્ત થાય છે. પછી મંડળ પરિક્ષેપને ૬૦ સાડની સંખ્યાથી ભાગાકાર કરવાથી જે આવે છે એજ મુહૂર્ત ગતિનું પ્રમાણ છે. તે આ રીતે સમજવું–સર્વાયંતર સૂર્યમંડળને પરિક્ષેપ (પરિરય) ૩૧૫૦૮૯ ત્રણ લાખ પંદર હજાર નેવાસી થાય છે. તે સંખ્યાને સાઠથી લાગવાથશેષ જે આવે છે.
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy