SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ? १६ अम्बू पशति हे गौतम! 'अडयाली एगसट्टिभाए जोयणस्स आयाम विक्संभेणं' अष्टचत्वारिंशद्भागान् योजनस्यायामविष्कंभाभ्यां दैर्घ्यविस्ताराभ्यां प्रज्ञप्तम् - अयं भावः एकस्य योजनस्यैकपष्ठिभागाः कल्प्यन्ते तत्र येऽष्टचत्वारिंशद्भागाः तावत् प्रमाणको सूर्यमंडलस्यायामविष्कंभो भवत इति । 'तं तिगुणं सविसेसं परिक्खेवेणं' तत् त्रिगुणं आयामभिष्कंभाम्यां त्रिनुणितं सविशेषं साधिकं किंचिदधिकमित्यर्थः परिक्षेपेण सूर्यमंडलं प्रज्ञप्तम् । अष्टचत्वारिंशत् त्रिगुणिता द्वे. योजने द्वाविंशतिरेकपष्टिभागा अधिका योजनस्येत्यर्थः । 'चउवीसं एगसट्टिभाए जोयणस्स वाहल्लेणं पण्णत्ते' चतुर्विंशतिरेकपष्ठिभागान् योजनस्य बाल्ये नोचत्वेन प्रज्ञप्तं कथितम् विमान विष्कंभस्यार्ध मागेनोच्चत्वादितिचतुर्थं विवायामविष्कंभद्वारम् ॥ ०२ ॥ अथ पंचमं मेरुमंडलयोरवाधाद्वारं तत्र सूत्रम् मूलम् - जंबूदीवे णं भंते! दीवे मंदरस्स पव्वयस्स केवइयाए अवाहाए सव्वमंतरे सूरमंडले पण्णत्ते, गोयमा ! चोयालीसं जोयणसहस्साई अटूयवीसे जोयणसए अवाहाए सव्वमंतरे सूरमंडले पण्णत्ते, जंबूदीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइयाए अवाहाए सव्व अंतराणंतरे सूरमंडले पण्णत्ते ? गोयमा ! चोयालीसं जोयणसहस्साई उत्तर में प्रभु कहते हैं - 'गोयमा ! अडयालीस एगसट्टिभाए जोयणस्स आयामविखंभेणं' हे गौतम! एक योजन के ६१ भाग करने पर उनमें से ४८ भाग प्रमाण एक सूर्यमण्डल के आयाम और विष्कम्भ हैं । 'तं तिगुणं सविसेसं परिक्खेवेणं' तथा ४८ को तिगुना करने पर १४४ भाग जो योजन के आते हैं उनमें २ योजन और २२ भागचचते हैं-सो इस तरह कुछ अधिकर े, योजन का परिक्षेप कहा गया है । 'चउवीसं एगसड़ियाए जोयणस्स बाहल्ले णं पण्णत्ते' एवं इसकी ऊंचाइ एक योजन के ६१ भागो में से कुछ अधिक २४ भागप्रमाण कही गई है । क्योंकि विमान से उसकी आधी ऊंचाई कही गई है। चतुर्थ विवायाम विष्कम्भ द्वार समाप्त ॥२॥ · 1 वामभां अलु डे थे- 'गोयमा ! अडयालीसं एगसट्टिभाए जोयणस्स आयाम विक्खंभेणं' डे ગૌતમ! એક ચેાજનના ૬૧ ભાગ કરવાથી તેમાંથી ૪૮ ભાગ પ્રમાણુ એક સૂર્ય મંડળના मायाम-विष्ठुलो छे. 'तं तिगुणं सविसेसं परिक्खेवेणं' तथा ४८ ने नथुगा ४२वार्थी १४४ એકસા ચુમાળીસ ભાગ ચેાજન પ્રમાણ આવે છે. એમાં ૨ ચેાજન અને ૨૨ ભાગ શેષ રહે छे. तो या प्रमाणे ४६ वधारे योजन नेटो परिक्षेय हेवामां आवे छे. 'चउवीसं एगसट्टिभाए नोयणस्स बाहल्लेणं पण्णत्ते' तेभर मानी उभ्यता मे योजनना ११ ભાગામાંથી કંઈક અધિક ૨૪ ભાગ પ્રમાણ કહેવામાં આવેલ છે. કેમકે વિમાનથી આની અધિ` ઊચાઈ કહેવામાં આવેલી છે. ચતુર્થાં ખંખાયામ વિષ્ણુભનામનુ' 'દ્વાર સમાપ્ત ૫રીણા
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy