SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १९ करणानां संख्यादिनिरूपणम् ३०५ दिवा वणिज्जं रायो विट्री, एकारसीए दिवा बवं रायो बालवं, बारसीए दिवा कोलवं रायो थीविलोयणं, तेरसीए दिवा गराई रायो वणिज, चउद्दसीए दिवा विट्टी रायो सउणी, अमावासाए दिवा चउप्पयं रायो णागं, सुक्कपक्खस्स पडिवए दिवा कित्थुग्धं करणं भवइ ति ॥सू० १९॥ छाया-कति खलु भदन्त ! करणानि प्रज्ञप्तानि ! गौतम ! एकादश करणानि प्रज्ञप्तानि, तद्यथा-ववं बालवं कौलवं स्त्रीविलोचन गरादिवणिजं विष्टिः शकुनिः चतुष्पदं नागं किंस्तुघ्नम् । एतेषां खलु भदन्त ! एकादशानां करणानां कति करणानि चराणि, कति करणानि स्थिराणि ? गौतम ! सप्तकरणानि चराणि चत्वारि करणानि स्थिराणि प्रज्ञप्तानि, तद्यथा-बवं बालवं कोलवं स्त्रीविलोचनं गरादिवणिजं विष्टिः, एतानि खलु सप्तकरणानि चराणि । चत्वारि करणानि स्थिराणि प्रज्ञप्तानि । एतानि खलु भदन्त ! चराणि स्थिराणि वा कदा भवन्ति, गौतम ! शुक्लपक्षस्य प्रतिपदि रात्रौ बवं करणं भवति, द्वितीयस्यां वालव करणं भवति, रात्रौ कोल करणं भवति, तृतीयायां दिवास्त्रीविलोचनं करणं भवति, रात्रौ गरादिकरणं भवति, चतुर्थ्यां दिवा वणिनं रात्रौ विष्टिः, पञ्चम्यां दिवा व रात्री बाळवम्, पष्टयां दिवा कोलवं रात्रौ स्त्रीविलोचनम्, सप्तम्यां दिवा गरादिः रात्री पणिजम्, अष्टम्यां दिवा वालवं रात्रौ ववम् नवम्यां दिवा वालवं रात्रौ कौलवम्, दशम्या दिया स्त्रीविलोचनं रात्रौ गरादिः, एकदश्यां दिवा वणिज रात्रौ विष्टिः, द्वादश्यां दिवा बवं रात्रौ बालवम्, त्रयोदश्यां दिवा कोलवं रात्री स्त्रीविलोचनम्, चतुर्दश्यां दिवा गरादि करणं रात्रौ वणिजम् पूर्णिमायां दिवा विष्टिकरणम् रात्रौ बवं करणम् भवति । बहुलपक्षस्य प्रतिपादि दिवा बालवं रात्रौ कोलवम्, द्वितीयायां दिवा स्त्रीविलोचनं रात्रौ गरादि तृतीयायां दिवा वणिज रात्रौ विष्टिः, चतुर्थ्यां दिवा बवं रात्रौ वालवा, पञ्चम्यां दिवा कोलवं रात्री स्त्रोविलोचनम्, पट्टयां दिवा गरादि रात्रौ वणिजम् सप्तम्यां दिवा विष्टिः रात्रौ बवम्, अष्टम्ग दिवा घालवं रात्रौ कोल. वम्, नवम्यां दिवा स्त्रीविलोचनं रात्रौ गरादि, दशम्यां दिवा वणिज रात्रौ विष्टिः, एकादश्यां दिवा बवं रात्रौ पाळचम, द्वादश्यां दिवा कोलवं रात्रौ स्त्रीविलोचनम्, त्रयोदश्यां दिवा गरादि रात्री वणिजम्, चतुर्दश्यां दिवा विष्टिः रात्रौ शकुनिः, अमावास्यायां दिवा चतुष्पदं राठौ नागम्, शुक्लपक्षस्य प्रतियदि दिवा किंस्तुऽध्नं करणं भवति इति ॥ सू० १९ ॥ .' टीका-'कइणं भने कति-कियत्संख्यकानि खलु भदन्त ! 'करणा पन्नत्ता' करणानि ज्योतिः शास्त्रस्य परिभाषा विशेषरूपाणि प्रजातानि कथितानीति करणसंख्या विषयकः प्रश्नः, 'कइणं भंते! करणा पण्णत्ता' इत्यादि टोकार्थ-गौतमस्वामी ने प्रभु से ऐसा पूछा है-'कइणं मते ! करणा पण्णत्ता' हे भदन्त ! ज्योतिषशास्त्र की परिभाषा विशेषरूप करण कितने कहे गये हैं ?
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy