SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३०० जम्बूद्वीपप्रशसस्त्रे त्तमा प्रतिपदात्रिः सुनक्षमा द्वितीयारात्रिः 'एलायच्या जमोहरा' एलापत्या यशोधरा, एलापत्या तृतीयारात्रि यशोधरा चतुर्थीरात्रिः 'सोमणसा चेव तहा' सौमनपा चैव तया, तथा सौमनसा पश्चमीरात्रिः 'सिरिरांभूयाय बोद्धमा श्रीसंभूना 7 पष्ठीरात्रि योद्धव्या, : 'विजयाय वेनयंति' निजया च समीरात्रिः, वैजयन्ती अष्टमी रात्रिः 'जयंति अपराजिया य इच्छाय' जयन्ती अपराजिता वेच्छा च, तत्र जयन्ती नमोरात्रिः, अपराजिता दशमीरात्रिः इच्छा एकादशीरात्रिः 'समाहारा चेव रहा' समाहारा च तथा समाहारा द्वादशीरात्रिः 'तेयाय तहा अइतेया' तेजाबयोदशीरात्रिः, अतितेजा चतुर्दशीरात्रि: 'देवाणंदा गिरई देवानन्दा पञ्चदशी रात्रिः सैव निरती शब्देनापि कथ्यते 'रयणीणं णामपिज्जाई रजनीनां रात्री णामेतानि उपर्युक्तानि नामधेयानि पञ्चदश भवन्ति । यथा अहोरात्राणां दिनरात्रि विभागेन नामान्तराणि कथितानि तादिन तिथीनामपि संज्ञान्तरराणि पूर्व कथितानीति । सम्प्रति और द्वितीया की रात्रि का नाम सुनक्षत्रा है 'एलावच्चा, जसोहरा' एलापत्यतृतीया की रात्रि, यशोधरा-चतुर्थी की रात्रि, 'सोमणसा चेव तहा' सौमनसा पंचमी की रात्रि, 'शिरिसंभूया य थोडव्या' श्री संभूना-पप्ठी की रात्रि, 'विजया य वेजयंति' विजथा-ससमी की रात्रि, वैजयन्ती-अष्टमो की रात्रि 'जयंति अपराजिया य इच्छा य' जयन्ती-नवमी की रात्रि, अपराजिता दशमी की रात्रि इच्छा एकादशी की रात्रि, 'समाहारा चेव तहा' समाहारा-बादशी की रात्रि, 'ते या य तहा अइतेया थ' तेजा-त्रयोदशी की रात्रि, अतितेजा-चतुर्दशी की रात्रि 'देवाणंदा णिरई और देवानन्दा-पञ्चदशी की रात्रि का नाम है देवानन्द का दूसरा नाम निरती भी है। 'रयणीणं णामधिज्जाई' इस प्रकार से ये १५ नाम पन्द्रह तिथियों की रात्रियों के हैं। जिस प्रकार अहोरातों के दिन रात के विभाग को लेकर नामान्तर कहे गये हैं उसी प्रकार से दिन की तिथियों के भी नामा भः 'उत्तमाय सुणक्खता थ' उत्तभा, सुनसत्रा, ५ मा प्रति - त्रिनु नाम उत्तमा छ भने द्वितीयाrll निनु नाम सुनयना छ, 'एलावच्चा, जसोहरा' मेलापत्या तृती यानात्रि, य24। यता नीति, 'सोमण चव तहा' सौमनसा ५यभीनारात्रि, 'सिरिसंभूयाय बोद्धव्वा' श्री स भूता-५-४ीनी, 'विनया य वेजयंति' !ि! सतभीनीति, 'वैश्य-1 अष्टमी रात्रि 'जयंति अपराजिया य इच्छा य' यती नवभीनी रात्रि, म५२ilord नात्रि, ६२७ ४:2ीना रात्रि, 'समाहारा चेव तहा' समाडा- -- रात्री, 'तेया य तहा अइतेया य' तेत येशीना पनि, मतिता यतुःशीना त्रि, 'देवाणंदाणिरई' भर आना-५ यहशीनी रात्रिनु नाम छे. वानहानु भा नाम निरती ५५ छ. 'रयणीणं णामधिज्जाई' 20 प्रमाणे मा १५ नामी १५ तिथि-मानी त्रियाना छे. જેમ અહોરાતના દિન-રાતના વિભાગોને લઈને નામાન્તરે કહેવામાં આવેલા છે, તે પ્રમાણે જ દિવસની તિથિઓના પણ નામાન્તરે પહેલાં પ્રગટ કરવામાં આવેલા છે. હવે રાત્રિ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy