SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २५७ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १७ संवत्सरभेदनिरूपण दक्षिणोत्तराभ्यामयनाभ्यां निष्पन्नः संवत्सर आदित्य संवत्सरः । प्रमाणप्रधानत्वात् अस्य संवत्सरस्य प्रमाणमित्यपिनाम भवति, इति, वर्षमानस्य मासप्रमाणाधीनत्वात् प्रथमतो मास प्रमाणं कथ्यते, तद्यथा-अत्र खलु चन्द्र चन्द्राभिवद्धित चन्द्राभिवर्द्धितनामक संवत्सर पञ्चकप्रमाणे युगे रात्रिंदिवराशिः त्रिंशदधिकाष्टादशशतप्रमाणो भवति, कथमित्थं भवतीति चेदत्रोच्यते--अत्र खलु सूर्यस्य दक्षिणमुत्तरं वा अयनं व्यशीत्यधिकदिवसशतात्मकं भवति, एकस्मिन् युगे च पञ्च दक्षिणायनानि पञ्चचोत्तरायणानि, इति सर्वसंकलनया दशायनानि भवन्ति, ततः त्र्यशीत्यधिकं दिवसशतम्, दशकेन गुण्यते ततो भवति यथोक्तो दिवसरा शिरिति, एवं प्रमाणं दिवसराशिं संस्थाप्य नक्षत्रचन्द्रऋत्वादि मासानां दिनानपनार्थं यथाक्रमं सप्तपष्टयेकपष्टिषष्टि द्वापष्टि लक्षणे भीगहारै आँग हरेत, ततो यथोक्तं नक्षत्रादि मास चतुष्कगतदिन परिणाममागच्छति, तथाहि-युगदिनराशिः १८३ ० लक्षणः अस्य सप्तपष्टि युगे मासा इति सप्तपष्टया भागो हियते यल्लब्धं तत् नक्षत्रनासप्रमाणम्, तथा अस्यैव युगदिनराशेः १८३० लक्षणस्य एउपष्टियुगे ऋतुमासा इत्येकपष्टया भागे हृते लब्धं तत् ऋतुमासमानम्, त्सर और सूर्य की गति से-दक्षिणायन और उत्तरायण से-निष्पन्न संवत्सर आदित्य संवत्सर होता है यह संवत्सर प्रमाण प्रधान होता है इसलिये इसका नाम प्रमाण ऐसा कहा है वर्षका प्रमाण मास प्रमाण के आधीन होता है इस कारण अब हम मासके प्रमाण का कथन करते हैं-प्रथम चन्द्र संवत्सर रूप, द्वितीय चन्द्र संवत्सर रूप तृतीय अभिवद्वित संवत्सर रूप चतुर्थ चन्द्र संवत्सर रूप और पांचवें अभिवद्धित संवत्सर रूप युग संवत्सर में रात्रि दिन की राशि का प्रमाण १८३० होता है यह प्रमाण कैसे होता है ? तो इस सम्बन्ध में स्पष्टी. करण इस प्रकार से है कि सूर्य का दक्षिणायन और उत्तरायण १८३ दिवस का होता है एक युग में ५ दक्षिणान और ५ उत्तरायण होते हैं दोनों अयनों का जोड १० आता है १८३ में १० का गुणा करने पर १८३० रात्रि दिन के प्रमाण કારણભૂત સંવત્સર ઋતુ સંવત્સર અને સૂર્યની ગતિથી દક્ષિણાયન અને ઉત્તરાયણથી નિપન્ન સંવત્સર આદિય સંવત્સર કહેવાય છે. આ સંવત્સર પ્રમાણે પ્રધાન હોય છે એટલા માટે આનું નામ પ્રમાણે આ પ્રમાણે કહેવામાં આવેલું છે. વર્ષનું પ્રમાણુ માસ પ્રમાણને આધીન હોય છે. આથી હવે અમે માસના પ્રમાણનું કથન કરીએ છીએ–પ્રથમ ચન્દ્રસંવત્સરરૂપ, દ્વિતીય ચન્દ્રસંવત્સરરૂપ અને પંચમ અભિવદ્ધિત સંવત્સરરૂપ યુગ સંવત્સરમાં રાત્રિ-દિવસની રાશિનું પ્રમાણ ૧૮૩૦ હોય છે. આ પ્રમાણ કેવી રીતે થાય છે? તે આ સંબંધમાં આ પ્રમાણે સ્પષ્ટીકરણ છે કે સૂર્યનું દક્ષિણાયન અને ઉત્તરાયણ ૧૮૩ દિવસનું થાય છે. એક યુગમાં ૫ દક્ષિણાયન અને ૫ ઉત્તરાયણ હોય છે. અને અયનેને સરવાળે ૧૦ થાય છે. ૧૮૩ માં ૧૦ ને ગુણાકાર કરવાથી ૧૮૩૦ રાત્રિ-દિનના પ્રમાણુની રાશિ સમ્પન્ન થઈ જાય છે. આ પ્રમાણવાળી દિવસ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy