SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू. १ चन्द्रसूर्यादिग्रह विशेवानां संख्यानिरूपणम् ७ कोटीनाम् 'एगं च सय सहस्स' एकं च शतसहस्रम् लक्षैकमित्यर्थः, 'तेत्तीसं खल हवे सहरसाई' त्रयस्त्रिंशत् खलु - सहस्राणि भवन्ति, 'णव य सया' नवशतानि 'पण्णासा' पंचाशानि पंचाशदधिकानि १३३९५० एतावत् संख्यकास्तारागण कोटि कोटयः जम्बूद्वीपेऽतीतकाले शोभितवत्यस्तथा वर्तमानकाले शोभन्ते तथाऽनागतकालेपि एतावत्य एव शो ? माना भविध्यन्ति प्रतिचन्द्रं तारागण कोटिकोटीनां षट्पष्ठि सहस्र नवशताधिक पंचसप्ततेर्लभ्यमानत्वात् चन्द्रद्रयसंबन्धितारागण कोटिकोटीनां संकलने १३३९५० पञ्चाशदधिकनवशोत्तरत्रयत्रि शत्सहस्राधिकं लक्ष्यम् एतावती संख्या लभ्यते इति ॥ ह्व ० १ ॥ ननु प्रथमोद्दिष्टमपि चन्द्रमुपेक्ष्याधिक वक्तव्यत्वात् प्रथमं सूर्यप्ररूणां वक्तुमाह-वत्रैतानि पंचदशानुयोगद्वाराणि भवन्ति, मण्डल संख्या १ मण्डलक्षेत्रम् २ मण्डलान्तरम् ३ विबायामविष्कंभादि ४ मेरुमण्डक्षेत्रयोरबाधा ५ मंडळायामादिवृद्धिहानिः ६ मुहूर्त्तगतिः ७ दिनरात्रिवृद्धिहानिः ८ ताप क्षेत्र संस्थानादि ९ दूरासन्नादिदर्श ने लोक प्रतीत्युपपत्तिः १० चारक्षेत्रेऽतीतारागणों की कोटाकोटी ने पूर्वकाल में यहां पर शोभा की है, वर्तमान में भी वे इतनी ही संख्या में शोभित हो रहे हैं और आगे भी वे इतनी ही संख्या में शोभित होगें एक एक चन्द्र मण्डल के परिवार में ६६९७५ तारागणों की कोटा कोटी है इसलिये दोनों चन्द्र मण्डल के परिवार में इन तारागणों का परिवार पूर्वोक्त संख्या की कोटाकोटी रूप में आता है ॥१॥ · अब सूत्रकार प्रथमोदिष्ट चन्द्र मण्डल के सम्बन्ध में कथन की अपेक्षा करके सूर्य मण्डल की वतव्यता अधिक होने के कारण वे उसकी वक्तव्यता के सम्बन्ध में १५ अनुयोग द्वारों का कथन करते हैं वे १५ अनुयोग द्वार इस प्रकार से हैं१ मण्डल संख्या २, मण्डलक्षेत्र, ३, मण्डलान्तर, ४, विवायाम, ५, विष्कम्भादि, दो मेरु मण्डल क्षेत्रों की अबाधा ६, मण्डलायामादि वृद्धि, हानि, ७, मुहूर्तगति ८, दिनरात वृद्धि हानि, ९, ताप क्षेत्र संस्थानादि, १०, दूरासनादि दर्शन में लोक તારાગણાની કાટાકેટીએ પૂર્ણાંકાળમાં અહીં શેલા કરી છે, વમાનમાં પણ તે અટટ્ટી જ સંખ્યામાં શાભિત થઈ રહ્યા છે અને ભવિષ્યમાં પણ તેએ આટલી જ સંખ્યામાં શેભિત થશે. એક–એક ચદ્રમડળના પરિવારમાં ૬૬૯૦પ તારાગણાની કોટાકાટી છે. એથી બન્ને ચન્દ્રમડળના પરિવારમાં એ તારાગણેાની પૂર્વોક્ત પરિવાર સખ્યા કાટાકાટી રૂપમાં આવી જ જાય છે. સૂત્ર−૧૫ હવે સૂત્રકાર પ્રથાદ્ર્ષ્ટિ ચન્દ્રમ'ડળના સદમાં કથનાપેક્ષયા સૂ`મ"ડળની વક્તવ્યતા અધિક હાવાને લીધે તેઓશ્રી તેની વક્તવ્યતાના સંદ'માં ૧૫ અનુયાગ દ્વારાનુ કથન કરે છે. તે ૧૫ અનુયાગ દ્વારા આ પ્રમાણે છે—૧ મંડળ સખ્યા, ર~મડળ ક્ષેત્ર, 3 भडेझान्तर, ४ मिमायाम, यविष्ठुलाहि मे भेरुभग क्षेत्रोनी समाधा, भडणायाभाट्ठि वृद्धि हानि, ७ भुहूर्त गति, ८ हिवस-रात्र वृद्धि-हानि, तायक्षेत्र संस्थानाहि, १०
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy